बिहारे भागलपुर-जमालपुर रेलखंडयोः मध्ये यानस्य आक्रमणे आगतेन महिलावयं समेत्य एकः पुरुषो मृतः
पटना, 06 फरवरीमासः (हि.स.)।बिहारस्य मालदाजिल्लायाः अन्तर्गतं भागलपुर-जमालपुर-रेलखण्डे ऋषिकुण्ड-हॉल्ट्-समीपे उपगया हावड़ा-एक्सप्रेस्-रेलयानेन आघातेन अद्य द्वौ महिलाः एकः पुरुषः च स्थले एव मृतौ। मृतेषु बरियारपुर थानाक्षेत्रस्य रतनपुरग्रामस्य निवासी 65
ट्रेन की चपेट में आने वाली मृतका रुची देवी के पुत्र


पटना, 06 फरवरीमासः (हि.स.)।बिहारस्य मालदाजिल्लायाः अन्तर्गतं भागलपुर-जमालपुर-रेलखण्डे ऋषिकुण्ड-हॉल्ट्-समीपे उपगया हावड़ा-एक्सप्रेस्-रेलयानेन आघातेन अद्य द्वौ महिलाः एकः पुरुषः च स्थले एव मृतौ। मृतेषु बरियारपुर थानाक्षेत्रस्य रतनपुरग्रामस्य निवासी 65 वर्षीयः रामरुचीदेवी, पुत्रः 42 वर्षीयः अमितः, 64 वर्षीयः उषादेवी च सन्ति। मृताः सर्वे रतनपुरग्रामस्य निवासी सन्ति। एतत् दुर्घटना तदा अभवत् यदा सर्वे जनाः देवघर जमालपुर-रेलयानं ग्रहीतुं ऋषिकुण्ड्-नगरम् आगच्छन्ति स्म, रेलमार्गं पारं कुर्वन्तः अप-रेलयानस्य गया हावड़ा-इत्यस्य आघातेन आगताः, तत्रैव त्रयः अपि जनाः मृताः। त्रयः अपि रेलमार्गस्य पार्श्वे विकृतस्थितौ शयिताः आसन् । सूचना प्राप्तमात्रेण मृतस्य परिवारजनाः ग्रामजनाः च स्थानं प्राप्तवन्तः परन्तु स्थानीयजिल्लाप्रशासनस्य अतिरिक्तं पुलिसप्रशासनं अपि तस्य विषये सूचितम्। जमालपुर रेल पुलिस स्थले प्राप्त हुए शव को निष्कासित किया जाता है। परिवारजनानां मते मृताः त्रयः अपि प्रातःकाले देवघर जमालपुरस्य रेलयानं ग्रहीतुं ऋषिकुण्डहल्टं गतवन्तः आसन्। रेलमार्गं लङ्घयन्ते सति रेलयानेन आहतः त्रयः जनाः परिवारस्य माता पुत्रः च सह मृताः। रुचिदेव्याः पुत्रः ग्रामवासी च मनोजकुमारः अवदत् यत् ऋषिकुन्द-हल्ट् इत्यत्र न मञ्चः, न च पाद-ओवरसेतुः, यस्य कारणात् प्रतिवर्षं रेलयानैः आहतः भूत्वा बहवः जनाः म्रियन्ते।

------------

हिन्दुस्थान समाचार / ANSHU GUPTA