बिहारस्य जमुय्यां सरस्वती प्रतिमा विसर्जनं कृत्वा निर्वतयत् ट्रैक्टरयानं 15 फीटपरिमिते गर्ते  प्रपतितं, 3  मृताः
-चत्वारः आहताः 3 पटनां प्रेषिताः । पटना, 06 फरवरीमासः (हि.स.)।बिहारस्य जमुईमण्डलस्य मलयपुरपुलिसस्थानक्षेत्रे सुगियाताण्डग्रामस्य समीपे गतरात्रौ सरस्वतीमूर्तिं विसर्जयित्वा प्रत्यागच्छन्तं ट्रैक्टरं पलटित्वा त्रयः जनाः मृताः चत्वारः च घातिताः। आहतस्
दुर्घटनाग्रस्त टैक्टर के नीचे दबे लोगों को निकालते स्थानीय लोग


-चत्वारः आहताः 3 पटनां प्रेषिताः ।

पटना, 06 फरवरीमासः (हि.स.)।बिहारस्य जमुईमण्डलस्य मलयपुरपुलिसस्थानक्षेत्रे सुगियाताण्डग्रामस्य समीपे गतरात्रौ सरस्वतीमूर्तिं विसर्जयित्वा प्रत्यागच्छन्तं ट्रैक्टरं पलटित्वा त्रयः जनाः मृताः चत्वारः च घातिताः। आहतस्य माता सकलदीपयादवः अवदत् यत् ट्रैक्टरस्य पलटनस्य अनन्तरं सप्तयुवकाः ३० मिनिट् यावत् ट्रैक्टरस्य इञ्जिनं अक्षं च दबावन्तः आसन्। परन्तु घटनायाः सूचनां प्राप्य मलयपुरपुलिसस्थानस्य पुलिसैः स्थानीयजनैः च साहाय्येन ट्रैक्टरस्य अधः दफनानि ७ युवानः बहिः निष्कासिताः। परन्तु त्रयः युवानः स्थले एव मृताः। यदा चत्वारः युवकाः गम्भीररूपेण घातिताः अभवन्। सर्वे घातिताः द्विचक्रिकायाः, पुलिसवाहनेन च चिकित्सायै सदर-अस्पताले आनीताः। यत्र चिकित्सां कुर्वन् वैद्यः डॉ. मृत्युंजयकुमारः तान् त्रीन् तेषां स्थितिः गम्भीरः इति कारणतः उत्तमचिकित्सायाः कृते पीएमसीएच पटनानगरं प्रेषितवान्। मृतानां पहिचानं भजौरनिवासी छेदी पासवानस्य पुत्रः २७ वर्षीयः बबलूकुमारः, कामू यादवस्य पुत्रः लिटो यादवः, सुनीलतान्तिपुत्रः प्रकाशकुमारतान्तिः च इति ज्ञातम् अस्ति । जबकि घायलानां पहिचान सागर तांटी, अजीत तांटी, सूरज कुमार पासवान, नरसोटा निवासी सकलदीप यादव इति ज्ञातम् अस्ति। मलयपुरस्य थानाध्यक्षः विकास कुमार सिंहः अवदत् यत् सरस्वती मूर्ति विसर्जनात् प्रत्यागच्छत् वापस आने वाला ट्रैक्टर पल गया। तस्मिन् आरुह्य त्रयः युवकाः मृताः। चत्वारः युवकाः घातिताः, सर्वे चिकित्सालयं प्रेषिताः। यत्र त्रयः पटनादेशं निर्दिष्टाः सन्ति। यदा ट्रैक्टरः जप्तः अस्ति तदा सम्पूर्णस्य विषयस्य अन्वेषणं क्रियते।

-----------

हिन्दुस्थान समाचार / ANSHU GUPTA