Enter your Email Address to subscribe to our newsletters
स्वरराज्ञी लतामंगेशकर इत्यस्या पुण्यतिथौ श्रद्धांजलिः
भोपालम्, 06 फरवरीमासः ( हि.स.)। अद्य गुरुवासरे विंशतिशतकस्य पश्तूनानां अत्यन्तम् अद्भुतनेतारं महान् स्वातन्त्र्यसेनानी च सीमागान्धी इति प्रसिद्धस्य भारतरत्नम् अब्दुलगफारस्य गीतकारस्य प्रदीपस्य च जन्मदिवसः अस्ति। तेन सह अद्य रागराज्ञ्याः लतामंगेशकर इत्यस्या पुण्यतिथिः अस्ति। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः त्रीनपि महतः नतवान् ।
सोशलमीडियायां लेखनं कुर्वन् मुख्यमन्त्री डॉ. यादवः कविप्रदीपस्य जयन्त्यां श्रद्धांजलिम् अर्पयन् लिखितवान्, मध्यप्रदेशस्य रत्नस्य, देशभक्तिगीतानां माध्यमेन नवीनशक्तिप्रवेशं कृतवन्तः कविः गीतकारः च प्रदीपजी इत्यस्य जन्मदिवसे सादरं श्रद्धांजलिम् अर्पयामि। भवतः सृष्टीनां प्रत्येकं वचनं राष्ट्रसेवायाः प्रेरणाम् समर्पणं च सजीवं करोति अद्यत्वे अपि, अस्मान् सर्वं त्यागं कर्तुं प्रेरयति।
स्वाधीनता सेनानी खानअब्दुलगफ्फरखानस्य जयन्त्यावसरे श्रद्धांजलि अर्पयित्वा मुख्यमन्त्री डॉयादव: स्वस्य संदेशे लिखितवान्, भारतरत्नम्, स्वतंत्रतासेनानी, खानअब्दुलगफ्फरखानं तस्य जन्मदिवसे सादरश्रद्धांजलिm अर्पितवान् शान्तिः अहिंसा भ्रातृत्वयोः समर्पितं भवतः जीवनं प्रेरणादायकम् अस्ति।
स्वरराज्ञी लता मंगेशकर इत्यस्या पुण्यतिथौ श्रद्धांजलिम् अर्पयित्वा मुख्यमंत्री डॉ. यादव: उक्तवान् भारतरत्ना, स्वरसम्राजनी लतामंगेशकर इत्यस्यै पुण्यतिथौ सादरश्रद्धांजलि अर्पयित्वा भवती अद्वितीयः सङ्गीत-अभ्यासः भारतीय-चलच्चित्र-उद्योगं समृद्धं कृतवती, भवतः गीतै: सङ्गीतेन च विश्वस्य असंख्य-प्रशंसकान् अपि आनन्दितवती |. त्वं अस्माकं मध्ये सदा मधुरस्वरेण उपस्थिता भविष्यसि।
हिन्दुस्थान समाचार / ANSHU GUPTA