मुख्यमन्त्री डॉ. यादव: गीतकार: प्रदीप एवं स्वतंत्रतासेनानी खानअब्दुलगफ्फरखानाभ्यां जयन्त्यावसरे श्रद्धांजलिं दत्तवान्।
स्वरराज्ञी लतामंगेशकर इत्यस्या पुण्यतिथौ श्रद्धांजलिः भोपालम्, 06 फरवरीमासः ( हि.स.)। अद्य गुरुवासरे विंशतिशतकस्य पश्तूनानां अत्यन्तम् अद्भुतनेतारं महान् स्वातन्त्र्यसेनानी च सीमागान्धी इति प्रसिद्धस्य भारतरत्नम् अब्दुलगफारस्य गीतकारस्य प्रदीपस्य
मुख्यमंत्री डॉ यादव ने गीतकार प्रदीप को जयंती पर किया नमन


मुख्यमंत्री डॉ यादव ने स्वतंत्रता सेनानी, ख़ान अब्दुल गफ्फार ख़ान को जयंती पर किया नमन


स्वर साम्राज्ञी लता मंगेशकर को पुण्यतिथि पर श्रद्धांजलि दी


स्वरराज्ञी लतामंगेशकर इत्यस्या पुण्यतिथौ श्रद्धांजलिः

भोपालम्, 06 फरवरीमासः ( हि.स.)। अद्य गुरुवासरे विंशतिशतकस्य पश्तूनानां अत्यन्तम् अद्भुतनेतारं महान् स्वातन्त्र्यसेनानी च सीमागान्धी इति प्रसिद्धस्य भारतरत्नम् अब्दुलगफारस्य गीतकारस्य प्रदीपस्य च जन्मदिवसः अस्ति। तेन सह अद्य रागराज्ञ्याः लतामंगेशकर इत्यस्या पुण्यतिथिः अस्ति। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः त्रीनपि महतः नतवान् ।

सोशलमीडियायां लेखनं कुर्वन् मुख्यमन्त्री डॉ. यादवः कविप्रदीपस्य जयन्त्यां श्रद्धांजलिम् अर्पयन् लिखितवान्, मध्यप्रदेशस्य रत्नस्य, देशभक्तिगीतानां माध्यमेन नवीनशक्तिप्रवेशं कृतवन्तः कविः गीतकारः च प्रदीपजी इत्यस्य जन्मदिवसे सादरं श्रद्धांजलिम् अर्पयामि। भवतः सृष्टीनां प्रत्येकं वचनं राष्ट्रसेवायाः प्रेरणाम् समर्पणं च सजीवं करोति अद्यत्वे अपि, अस्मान् सर्वं त्यागं कर्तुं प्रेरयति।

स्वाधीनता सेनानी खानअब्दुलगफ्फरखानस्य जयन्त्यावसरे श्रद्धांजलि अर्पयित्वा मुख्यमन्त्री डॉयादव: स्वस्य संदेशे लिखितवान्, भारतरत्नम्, स्वतंत्रतासेनानी, खानअब्दुलगफ्फरखानं तस्य जन्मदिवसे सादरश्रद्धांजलिm अर्पितवान् शान्तिः अहिंसा भ्रातृत्वयोः समर्पितं भवतः जीवनं प्रेरणादायकम् अस्ति।

स्वरराज्ञी लता मंगेशकर इत्यस्या पुण्यतिथौ श्रद्धांजलिम् अर्पयित्वा मुख्यमंत्री डॉ. यादव: उक्तवान् भारतरत्ना, स्वरसम्राजनी लतामंगेशकर इत्यस्यै पुण्यतिथौ सादरश्रद्धांजलि अर्पयित्वा भवती अद्वितीयः सङ्गीत-अभ्यासः भारतीय-चलच्चित्र-उद्योगं समृद्धं कृतवती, भवतः गीतै: सङ्गीतेन च विश्वस्य असंख्य-प्रशंसकान् अपि आनन्दितवती |. त्वं अस्माकं मध्ये सदा मधुरस्वरेण उपस्थिता भविष्यसि।

हिन्दुस्थान समाचार / ANSHU GUPTA