सङ्घर्षे जहांगीराबाद-आरक्षकः 25 सहस्ररूप्यकाणां उपहारेण सह एकं लुण्ठकं गृहीतवान्।
बाराबंकीजनपदस्य जहांगीराबादपुलिसः लुण्ठकयोः संघर्षः 
फोटो


बाराबंकी, 06 फरवरीमासः (हि.स.). अहिमामऊ लखनऊतः कारं चोरयित्वा बाराबङ्की प्रति पलायितः 25 सहस्ररूप्यकपुरस्कारेण सह लुण्ठकेन बाराबङ्कीनगरस्य जहांगीराबाद-आरक्षकेन संघर्षस्य समये गृहीतः। तस्य सह अपराधिनौ अन्धकारस्य लाभं गृहीत्वा पलायितुं समर्थौ अभवताम् ।

एसपी दिनेशकुमारसिंहः गुरुवासरे प्रातःकाले यदा जनपदारक्षकः स्वस्वक्षेत्रेषु आपातं कुर्वन् आसीत् तदा अवदत्। तदा एव सूचना प्राप्ता यत् लखनऊतः एकां कारयानं चोरयित्वा त्रयः अपराधिनः मण्डलस्य फतेहपुरारक्षकस्थानकेण पलायन्ते स्म इति सूचनां प्राप्य यदा फतेहपुरारक्षकः वाहनानां निरीक्षणं कृत्वा अपराधिनं रोधयितुं प्रयतते स्म तदा ते कारयानेन दुर्घटनाम् अकुर्वन् जहांगीराबादमार्गं प्रति यन्त्रद्विचक्रिकया पलायितवन्तः यदा जनपदारक्षकः तेषां विरुद्धं निरीक्षणं कुर्वन् आसीत् यदा जहांगराबादारक्षकस्थानके आरक्षकैः तान् रोधयितुं प्रयत्नः कृतः यदा ते तरं प्राप्तवन्तः तदा ते आरक्षकैः प्रति गोलिकाप्रहारं कृतवन्तः। यस्मात् कारणात् तस्य अन्ये द्वे सहकारिणौ पलायितौ यदा आरक्षकैः आहतस्य अपराधिनः प्रश्नोत्तरं कृतम् तदा सः डुडाकालोनीचिनहट लखनऊनगरस्य निवासी विजयकुमाररावतः इति नाम अवदत्। एसपी इत्यनेन उक्तं यत् तस्मात् एकः अवैधः भुशुण्डीं, एकः रिक्तः भुशुण्डीं, अन्ये द्वे वृहतभुषुण्डी च प्राप्ताः। प्रारम्भिक अन्वेषणे उक्तं यत् सः सारथना कोतवालीनगरे एकां महिलां चौर्यवान्, सिटी कोतवालीनगरे एकं कारयानं चोरितवान्, जहांगीराबादनगरे एकव्यक्तेः दूरवाणीं लुण्ठित्वा पलायितवान्। तस्य विरुद्धं विभिन्नेषु आरक्षक-स्थानकेषु एकदर्जनाधिकाः प्रकरणाः पञ्जीकृताः सन्ति । अग्रे अन्वेषणं भविष्यति येन अधिकाः प्रकरणाः प्रकाशिताः भविष्यन्ति इति आरक्षकैः उक्तम्।

हिन्दुस्थान समाचार / ANSHU GUPTA