Enter your Email Address to subscribe to our newsletters
कोलकाता, 06 फरवरीमासः (हि.स.)। आर. जी. कर चिकित्सीयमहाविद्यालय एवं चिकित्सालये बहुकोटिवित्तीय अनियमितताप्रकरणे आरोपस्य प्रारूपप्रक्रियां स्थगयितुं द्वयोः असफलप्रयासयोः अनन्तरं पूर्वप्रधानाध्यापकः संदीपघोषः अन्ये च आरोपिणः अधुना कलकत्ता उच्चन्यायालयस्य विभागपीठं प्रस्तावितवन्तः।
न्यायाधीशः जॉयमल्या बागची न्यायाधीशः शुभेन्दु सामन्तयोः विभागपीठेन तस्य याचनां स्वीकृत्य गुरुवासरे अपराह्णे श्रवणं निर्धारिता अस्ति।
पूर्वं प्रकरणस्य श्रवणं कुर्वती एकन्यायाधीशपीठिका तस्य याचनां द्विवारं अङ्गीकृतवती, तदनन्तरं सः विभागपीठस्य समीपं गतः। अस्मिन् प्रकरणे सर्वकारीयचिकित्सामहाविद्यालये कोटिरूप्यकाणां वित्तीयलोपे आरोपाः अभवन् ।
गुरुवासरे अपराह्णे कोलकाता-नगरस्य विशेषन्यायालये आरोपस्य स्वरूपनिर्धारणस्य प्रक्रिया आरभ्यते, यत् अधुना विभागपीठस्य निर्णये निर्भरं भविष्यति। संदीपघोषसहितैः पञ्चभिः आरोपिभिः दाखिलानाम् उन्मुक्तियाचिकानाम् अपि विशेषन्यायालये श्रवणं भविष्यति।
बुधवासरे न्यायाधीशस्य तीर्थंकरघोषस्य एकन्यायाधीशपीठेन द्वितीयवारम् आरोपानाम् अङ्गीकारार्थम् अतिरिक्तसमयं याच्ययाचिका अङ्गीकृता आसीत्। ततः पूर्वं ३१ जनवरी दिनाङ्के सः अपि एतादृशीम् याचिकाम् अङ्गीकृतवान् आसीत्, सीबीआइ-सङ्घं ६ फरवरीपर्यन्तं आरोपानाम् निर्माणस्य प्रक्रियाम् आरभ्यत इति निर्देशं दत्तवान् आसीत् ।
संदीपघोषस्य अतिरिक्तं तस्य सहायकस्य अंगरक्षकस्य च अधिकारी अली, निजीठेकेदारौ बिप्लबसिन्हा, सुमनहजरा च, कनिष्ठवैद्यः आशीषपाण्डेयः च सीबीआई-प्रभारपत्रे समाविष्टाः सन्ति ते सर्वे सम्प्रति न्यायिकनिग्रहे सन्ति। अस्य घोटाले प्रभावः व्यापकः भवितुम् अर्हति, सर्वेषां दृष्टिः न्यायालयस्य आगामिनिर्णये एव अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA