अन्तः प्रवेशे  दमदम कैंटस्थापके रेलयानावरोधः
कोलकाता, 06 फ़रवरीमासः (हि. स.)।उत्तर २४ परगनामण्डलस्य डुमदुम कैन्ट् स्टेशन इत्यत्र गुरुवासरे प्रातःकाले स्थानीयजनाः अण्डरपासस्य आग्रहं कृत्वा रेलमार्गं अवरुद्धवन्तः। अस्याः घटनायाः कारणात् बङ्गावशाखायाः उपरि अधः च रेलयानसेवाः प्रायः एकघण्टापर्यन्तं
दमदम कैंट स्टेशन


कोलकाता, 06 फ़रवरीमासः (हि. स.)।उत्तर २४ परगनामण्डलस्य डुमदुम कैन्ट् स्टेशन इत्यत्र गुरुवासरे प्रातःकाले स्थानीयजनाः अण्डरपासस्य आग्रहं कृत्वा रेलमार्गं अवरुद्धवन्तः। अस्याः घटनायाः कारणात् बङ्गावशाखायाः उपरि अधः च रेलयानसेवाः प्रायः एकघण्टापर्यन्तं स्थगिताः आसन् । स्थानीयनिवासिनः चिरकालात् एकस्मिन् लेवलक्रॉसिंग् इत्यत्र अण्डरपासस्य आग्रहं कुर्वन्ति, परन्तु तेषां आग्रहाः अद्यापि न पूरिताः। फलतः ते प्रातः 11:10 वादने डम् डम् छावनीस्थानके नाकाबन्दीम् आरब्धवन्तः । अस्य कारणात् अनेकानि रेलयानानि विभिन्नस्थानकेषु स्थगितानि, 12 रेलयानानि विलम्बितानि च । रेलमार्गाधिकारिणः तत्स्थानं प्राप्य अण्डरपासस्य निर्माणस्य आश्वासनं दत्तवन्तः ततः परं प्रातः 11.50 वादने नाकाबंदीः निष्कासिता। यद्यपि कोऽपि रेलयानः रद्दः न अभवत् तथापि सेवाः प्रभाविताः अभवन्, बहवः रेलयानानि विलम्बेन प्रचलन्ति स्म ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA