सूरतम्  गर्ते पतितौ द्विवर्षीयः  बालः, 19 होरोत्तरम् अन्वेषणम्
सूरतम्, 6 फरवरीमासः (हि.स.)।सूरतस्य न्यू कतरगमक्षेत्रे 19घण्टानां अनन्तरम् अपि 3पादविस्तृते नाले पतितः २ वर्षीयस्य बालकस्य कोऽपि लेशः नास्ति। बालकस्य अन्वेषणार्थं अन्वेषणकार्यक्रमः प्रचलति। सूचनानुसारं बुधवासरे सायं न्यू कतरगमक्षेत्रे 2वर्षीयः बालकः
सूरत के कतारगाम क्षेत्र में स्थित सुमन साधना आवास में रहने वाला केदार वेगड (2 वर्ष) की तस्वीर।


गटर में गिरे बच्चे की खोजबीन में जुटे फायर विभाग के जवान।


सूरतम्, 6 फरवरीमासः (हि.स.)।सूरतस्य न्यू कतरगमक्षेत्रे 19घण्टानां अनन्तरम् अपि 3पादविस्तृते नाले पतितः २ वर्षीयस्य बालकस्य कोऽपि लेशः नास्ति। बालकस्य अन्वेषणार्थं अन्वेषणकार्यक्रमः प्रचलति। सूचनानुसारं बुधवासरे सायं न्यू कतरगमक्षेत्रे 2वर्षीयः बालकः 3 पादविस्तृते नाले पतितः। स्थानीयजनाः परिवारजनाः च अस्य घटनायाः विषये बहु अन्वेषणं कृतवन्तः, परन्तु यदा बालकः न लब्धः तदा अग्निशामकविभागाय सूचितम्। अग्निशामकविभागेन स्वस्य संसाधनानाम् साहाय्येन नालिकायाः अन्तः उद्धारकार्यक्रमः आरब्धः । 6 घण्टानां प्रयत्नस्य अनन्तरं बुधवासरे रात्रौ विलम्बेन उद्धारकार्यं स्थगितम्। गुरुवासरे प्रातः पुनः उद्धारकार्यक्रमः आरब्धः, परन्तु 19घण्टानां अनन्तरं अपि बालस्य कोऽपि लेशः नासीत् । सूरतस्य न्यू कतरगमक्षेत्रे सुमन साधना आवासस्य निवासी केदार वेगाड् (2) बुधवासरे स्वमातुः सह बुधवारीबाजारं गतः आसीत्। सः मातुः हस्तं मुक्तं कृत्वा आइसक्रीमभक्षणार्थं धावितुं आरब्धवान् । अस्मिन् काले सः 120 पादपरिमितमार्गे मुक्तनालिकायां पतितः । सूरतनगरपालिकायाः जलनिकासीसमितेः अध्यक्षः केयूर झापटवाला वर्षाजलनिकासीरेखायाः सह जलनिकासीरेखायाः मिश्रणं अतीव गम्भीरः विषयः इति अवदत्। अस्य विषयस्य अन्वेषणं भविष्यति। सः उत्तरदायी अधिकारी विरुद्धं कार्यवाही अपि आश्वासितवान् अस्ति। अग्निशामकविभागस्य अधिकारी एसडी धोबी इत्यनेन उक्तं यत् वर्षाजलरेखायां सैनिकाः अधः प्रेषिताः, अन्वेषणं च कृतम्। अद्यापि शवः न प्राप्तः। जलनिकासीयन्त्रस्य उपयोगेन जलस्य निष्कासनं क्रियते। आशास्ति यत् स्वेज-पम्पिंग-स्थानकात् शवः प्राप्स्यति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA