गार्डनरीचे सरस्वती पूजायाः विसर्जनस्य अवधौ हिंसा, आरक्ष्यधिकारी महिला सिविक स्वयंसेविनः आहताः
कोलकाता, 06 फ़रवरीमासः (हि.स.)।कोलकातानगरस्य गार्डनरीचक्षेत्रे सरस्वतीपूजायाः विसर्जनसमये हिंसा अभवत्, तदनन्तरं स्थितिं नियन्त्रयितुं प्रयतमाना पुलिस उपनिरीक्षकः महिलानागरिकस्वयंसेविका च घातिताः। बुधवासरे रात्रौ घटिते अस्मिन् घटनायां पुलिसैः द्वौ जनौ
गार्डनरीच थाना


कोलकाता, 06 फ़रवरीमासः (हि.स.)।कोलकातानगरस्य गार्डनरीचक्षेत्रे सरस्वतीपूजायाः विसर्जनसमये हिंसा अभवत्, तदनन्तरं स्थितिं नियन्त्रयितुं प्रयतमाना पुलिस उपनिरीक्षकः महिलानागरिकस्वयंसेविका च घातिताः। बुधवासरे रात्रौ घटिते अस्मिन् घटनायां पुलिसैः द्वौ जनौ गृहीतौ। प्राप्तसूचनानुसारं गार्डरिच्-नगरस्य पहाड़पुरे एकेन क्लबेन सरस्वतीपूजायाः आयोजनं कृतम् आसीत्, यस्याः विसर्जनं बुधवासरे रात्रौ निर्धारितम् आसीत् । अस्मिन् काले द्वयोः पक्षयोः मतभेदाः चरमसीमाम् अवाप्तवन्तः, तदनन्तरं गार्डरिच्-पुलिस-स्थानस्य उपनिरीक्षकेन नेतृत्वे पुलिस-बलं तत्स्थानं प्राप्तवान् अस्मिन् काले क्लबस्य सदस्याः पुलिसकर्मचारिणः दुष्टतया ताडितवन्तः इति आरोपः अस्ति । अधिकसुरक्षाबलनियोजनानन्तरं एव स्थितिः नियन्त्रणे आनेतुं शक्यते स्म । आदित्य पासवान, सैकत मैती च आक्रमणे संलग्नतायां शङ्के गृहीतौ। ज्ञातव्यं यत् अस्मिन् वर्षे सरस्वतीपूजायाः समये राज्यस्य विभिन्नेभ्यः भागेभ्यः अशान्तिस्य सूचनाः प्राप्ताः, येषु केषुचित् स्थानेषु पूजायाः विघ्नस्य आरोपाः अभवन्, अनेकेषु स्थानेषु च पूजायाः विषये कलहं दृश्यन्ते। अस्य कारणात् स्थानीयजनानाम् मध्ये भयस्य वातावरणं वर्तते ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA