Enter your Email Address to subscribe to our newsletters
कोलकाता, 06 फरवरीमासः (हि.स.)। शीतः पुनः बंगाले पुनरागच्छति । गुरुवासरे वातावरणविभागस्य वक्तव्यस्य अनुसारं दक्षिणबङ्गस्य न्यूनतमं तापमानं शुक्रवासरात् त्रयः चत्वारि डिग्रीपर्यन्तं न्यूनीभवितुं शक्नोति। गुरुवासरे दिवसस्य तापमानं वर्धते, परन्तु शुक्रवासरात् आरभ्य तापमानं पतितुम् आरभेत, यत् रविवासरपर्यन्तं भविष्यति। रविवासरपर्यन्तं तापमानं त्रिचतुरडिग्रीपर्यन्तं न्यूनीभवति। दक्षिणबङ्गस्य सप्तजनपदेषु-कोलकाता, हुगली, हावड़ा, उत्तरदक्षिणयोः २४ परगना, पूर्वपश्चिममदीनीपुरयोः सघननीहार :भवितुं शक्यते तथापि वर्षायाः सम्भावना नास्ति ।
उत्तरबङ्गस्य जलपैगुडी ,कूचबिहार:, उत्तरदीनाजपुरजनपदेषु सघननीहारस्थितिः स्थास्यति, यस्मात् कारणात् दृश्यता ५० मीटर् तः न्यूनं भवितुम् अर्हति अन्येषु जनपदेषु लघुनीहारः भविष्यति। अत्र तापमाने बहु परिवर्तनं न भविष्यति, परन्तु रविवासरपर्यन्तं तापमानं द्वौ अंशौ न्यूनीभवितुं शक्नोति । दूअर्स् विहाय उत्तरबङ्गस्य अन्ये भागाः शीतेन बहु प्रभाविताः न भविष्यन्ति।
फरवरीमासस्य मध्यभागे यावत् शीतः बङ्ग-देशात् पूर्णतया निर्गमिष्यति इति वातावरणविदः वदन्ति । पाश्चात्यविकारात् शीतं बहुवारं बाधितं जातम्, परन्तु अधुना एषः प्रभावः न्यूनः भवति । पश्चिमदिशि नूतनः उपद्रवः आगच्छति परन्तु शीघ्रमेव दूरं गमिष्यति, यस्मात् कारणात् उत्तरतः शीतलवायुः पुनः बङ्गदेशं प्रविशति । अस्य कारणात् सप्ताहान्ते तापमानस्य न्यूनतायाः सम्भावना वर्तते ।
हिन्दुस्थान समाचार / ANSHU GUPTA