Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 6 फरवरीमासः (हि.स.)।पुलिसेन एकः गोतस्करः गृहीतः। यदा तस्य एकः सहचरः अवसरं प्राप्य पलायितुं समर्थः अभवत् । अभियुक्तानां चंगुलात् द्वौ गावौ पुलिसेन उद्धारितौ। तस्करीयां प्रयुक्तं लघुगजवाहनं अपि पुलिसैः जप्तम् अस्ति। समाचारानुसारं मण्डलस्य भगवानपुरपुलिसस्थानकस्य पुलिसैः गोतस्कराणां लब्धे वधार्थं नीतं गों वत्सं च बरामदं कृतम्। सिक्रोडाग्रामे वधार्थं पशवः नीताः इति सूचना पुलिसैः प्राप्ता। सूचनायाः अनुसरणं कृत्वा पुलिसैः सिक्रोड् रोड् निवाडा-सन्धितः आगच्छन् उत्तरप्रदेशः 11 एटी 8334 इति लघु-ट्रकं स्थगितम्, यस्मिन् द्वौ पशवौ बद्धौ आस्ताम्। वाहनं उ.प्र.सहारनपुर स्थित शेखुपुरा कदीम निवासी सोनू चालक थे। प्रश्नोत्तरे सोनुः अवदत् यत् सः पशवः डेनिश-निवासी सिक्रोडा-गृहं प्रति नेष्यति इति । सः अवदत् यत् डेनिशः छोटा हाथी यानस्य अनुसरणं करोति स्म किन्तु पुलिसं दृष्ट्वा तत् अवसरं स्वीकृत्य पलायितम्। पुलिसैः अभियुक्तस्य विरुद्धं प्रकरणं रजिस्ट्रेशनं कृत्वा तस्य आह्वानं कृतम् अस्ति। पलायितानां अभियुक्तानां अन्वेषणं पुलिसदलं कुर्वद् अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA