Enter your Email Address to subscribe to our newsletters
योगीमन्त्रिमण्डले ११ प्रस्तावानाम् अनुमोदनं प्राप्तम्
लखनऊ, 06 फरवरीमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथस्य अध्यक्षतायां मन्त्रिमण्डलसभायां विधानसभायाः बजटसत्रस्य आरम्भः १८ फरवरीतः आरभ्य २०२५-२६ तमस्य वर्षस्य आबकारीनीतेः अनुमोदनं च सहितं ११ प्रस्तावाः अनुमोदिताः।
योगीसर्वकारः २० फरवरी दिनाङ्के विधानसभायां स्वस्य बजटं प्रस्तुतं करिष्यति।
वित्तसंसदीयकार्यमन्त्री सुरेशखन्ना गुरुवासरे लोकभवने पत्रकारसम्मेलने उक्तवान् यत् बुधवासरे सायम् आयोजितायां मन्त्रिमण्डलसभायां आहात्य १२ प्रस्तावाः प्राप्ताः। एकं विहाय सर्वे ११ प्रस्तावाः मन्त्रिमण्डलेन अनुमोदिताः सन्ति। उत्तरप्रदेशराज्यपथपरिवहननिगमस्य बसस्थानकानि सार्वजनिकनिजीसन्धि(पीपीपी) पद्धत्या विकसितानि भविष्यन्ति। अस्य कृते अन्यविभागेभ्यः प्राप्तस्य पट्टेः अवधिः विस्तारयितुं प्रस्तावे निगमेन मन्त्रिपरिषदः सहमतिः प्राप्ता ।
खन्ना इत्यनेन उक्तं यत् उत्तरप्रदेशस्य आन्तरिकजलमार्गप्राधिकरणस्य नियम-२०२५ इत्यस्य प्रस्तावः प्रस्तुतः। अस्मिन् विषये अपि मन्त्रिपरिषदः अनुमोदनं प्राप्तम् अस्ति । उत्तरप्रदेशसर्वकारः जलयानस्य सह जलपर्यटनस्य विकासं कर्तुं योजनां कुर्वन् अस्ति। अस्य प्राधिकरणस्य माध्यमेन विभिन्नानि पर्यटनस्थलानि जलमार्गैः सह सम्बद्ध्य आकर्षकं कर्तुं प्रयत्नाः भविष्यन्ति । एतेन पर्यटकानां कृते नूतनः अनुभवः प्राप्यते, राज्यस्य अर्थव्यवस्था अपि सुदृढा भविष्यति । राज्ये जलयानस्य प्रवर्धने आर्थिकविकासस्य त्वरितीकरणे च सर्वकारस्य एतत् पदं महत्त्वपूर्णं सिद्धं भविष्यति।
उत्तरप्रदेशः ११२ ४६९ नवीनवाहनानि प्राप्स्यन्ति
उत्तरप्रदेशः ११२ इत्यस्य अबाधितसञ्चालनार्थं मन्त्रिमण्डलेन ४६९ पुरातनवाहनानां स्थाने ४६९ नवीनवाहनानाम् अनुमोदनप्रस्तावः अनुमोदितः। अस्य कृते ४३ कोटिरूप्यकाधिकं धनं व्यय्यते। अस्मिन् चतुश्चक्रयानैः सह द्विचक्रयानानि अपि क्रियन्ते ।
केजीएमयू मध्ये ५०० शय्यायाः आघातकेन्द्रस्य विस्तारः भविष्यति
मन्त्री सुरेशखन्ना इत्यनेन उक्तं यत् केजीएमयू इत्यस्मिन् ५०० शय्यायुक्तस्य आघातकेन्द्रस्य विस्तारस्य, उपयोगितासङ्कुलस्य निर्माणस्य च योजना अनुमोदिता अस्ति। लखनऊ-नगरस्य किङ्ग्-जार्ज-चिकित्सा-विश्वविद्यालये रोगिणां संख्यायां निरन्तरं वर्धमानं दृष्ट्वा अत्र स्थापितम् आघात-केन्द्रं विस्तारयितुं निर्णयः कृतः अस्ति । वर्तमानस्य आघातकेन्द्रस्य विस्तारेण ४६० शय्याः ५०० शय्याः यावत् वर्धिताः भविष्यन्ति । एतेन सह रोगी-उपयोगिता-सङ्कुलस्य निर्माणमपि भविष्यति । अस्मिन् कृते २७२ कोटि ९७ लक्षरूप्यकाणां राशिः व्ययिता भविष्यति। एतेन निर्णयेन एकस्याः छदेः अधः कस्यापि दुर्घटनायां गम्भीररूपेण आहतानाम् रोगिणां कृते सर्वाणि शल्यचिकित्साविशेषसुविधानि उपलभ्यन्ते।
शिक्षकाः उच्चविनिर्देशयुक्तानां गुलिकानाम् उपयोगं करिष्यन्ति
डिजिटल-शिक्षणस्य प्रवर्धनार्थं परिषद्-विद्यालयानाम् शिक्षकेभ्यः उच्च-विनिर्देश-लघुसङ्गणकम्-प्रदानं भविष्यति । एतदर्थं भारतसर्वकारेण अनुमोदितायाः राशियाः अतिरिक्तं व्ययितराशिं राज्यसर्वकारः वहति । ज्ञायते यत् भारतसर्वकारेण लघुसङ्गणकम्-क्रयणार्थं ५१६६.७० लक्षरूप्यकाणां राशिः स्वीकृता अस्ति, परन्तु छात्राणां हिताय लघुसङ्गणकम् अधिकतया उपयोगी कर्तुं राज्यसर्वकारेण अधिकविशिष्टतायुक्तानां टैब्लेट्-क्रयणार्थं १४६८.८० लक्षरूप्यकाणां वहनं भविष्यति ।
मन्त्रिमण्डलेन २०२५-२६ तमस्य वर्षस्य आबकारीनीतिः अनुमोदितः
आबकारीमन्त्री नितिन अग्रवालः अवदत् यत् २०२५-२६ तमवर्षस्य आबकारीनीतिः मन्त्रिमण्डलेन अनुमोदिता अस्ति। अस्मिन् बृहत्तमः निर्णयः भविष्यति यत् देशस्य सर्वाणि मद्यदुकानानि, कम्पोजिट्-आपणाः, मॉडल-आपणाः, भाङ्ग-आपणाः च ई-लॉटरी-माध्यमेन संगठितानि भविष्यन्ति |. अधुना ई-लटरीद्वारा प्रशासनस्य प्रक्रिया अग्रे नीता अस्ति। ई-लॉटरी-क्रीडायाम् आवेदनस्य एकः एव अवसरः भविष्यति। राज्ये एकस्य आवेदकस्य कृते द्वयोः दुकानयोः अधिकं न आवंटितं भविष्यति। एषः निर्णयः कृतः अस्ति। एतेन सह समष्टि-आपणस्य नूतना व्यवस्था आनीता अस्ति । पृथक् पृथक् बीयर-आपणाः प्रचलन्ति स्म । ते एकत्र आनयन्ति। यथा एतानि सर्वाणि वस्तूनि एकस्मिन् स्थाने लभ्यन्ते। समष्टि-आपणस्य अधः यदि समीपे बीयर-विदेशीय-मद्य-आपणाः सन्ति तर्हि ते एकस्मिन् आपणे विलीनाः भविष्यन्ति । प्रसंस्करणशुल्कं पञ्चसु वर्गेषु विभक्तम् अस्ति । प्रातः १० वादनतः रात्रौ १० वादनपर्यन्तं आपणाः उद्घाटितानि भविष्यन्ति। प्रत्येकं मण्डलस्य मुख्यालये फलैः निर्मितं मद्यस्य आपणम् उद्घाट्यते।
हिन्दुस्थान समाचार / ANSHU GUPTA