Enter your Email Address to subscribe to our newsletters
जालोरः, 7 फ़रवरीमासः (हि.स.)।सञ्चौरपुलिसदलम् अकृत्रिमघृतनिर्माणस्य निर्माणशालायाः उज्जागरितवत् अस्ति। हादेच्छामार्गे सिद्देश्वरनगरे संचालितस्य मोमाई दुग्धदुग्धशालायां छापेमारीयां पुलिसैः चत्वारः जनाः गृहीताः। कारखानतः 72 टीन नकली सरसघृतं, 73 टीन शाकघृतं, सोयाबीनतैलं च35 नकली एग्मार्कलेबल् च बरामदं कृतम्। एतदतिरिक्तं पॅकिंग्-करणाय प्रयुक्तानि रञ्जक-सार-रसायनानि अपि जप्ताः सन्ति ।
अत्र प्रतिष्ठितब्राण्ड्-नाम्ना नकलीघृतं निर्मीयते इति सूचना प्राप्ता इति पुलिसैः उक्तम्। एतस्याः सूचनायाः विषये एस.आइ.अमृतलालस्य नेतृत्वे पुलिसदलेन कार्यवाही कृता। छापेमारे कारखाने एकः पिकअप-ट्रॉली निरुद्धा अभवत्, यस्मिन् नकलीघृतस्य टीनानि भारितानि आसन् । एषः मालः बार्मेर्-नगरे एव आपूर्तिः कर्तव्यः आसीत् ।
गृहीतेषु अभियुक्तेषु बलेरायाः हकमाराम पुरोहितस्य पुत्रः प्रताप रामः, मखुपुरायाः चैनाराम पुरोहितस्य पुत्र मनोजः, रतोडा चितलवानायाः छोगराम मालेः पुत्रः भरमलः, आमली सञ्चौरस्य चुन्नीलाल पुरोहितस्य पुत्रः चम्पतलालश्च सम्मिलिताः सन्ति। आरक्ष्यधीक्षकः ज्ञानचन्द यादवः पत्रकारसम्मेलने अस्य विषये विस्तृतं सूचनां दास्यति। खाद्यसुरक्षायाः जनस्वास्थ्यस्य च कृते एषा क्रिया महत्त्वपूर्णा इति मन्यते ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA