मुख्यमन्त्री डॉ. यादव: महिलासशक्तिकरणम् एवं शिक्षितसमाजस्य अग्रणी मातारामाबाईअम्बेडकर इत्यस्याः जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्।
भोपालम्, 07 फरवरीमास (हि.स.)। अद्य शुक्रवासरे बाबासाहेबभीमरावअम्बेडकर इत्यस्याः भार्या मातारमाबाईअम्बेडकर इत्यस्या: जन्मदिवसः अस्ति। मातारामाबाईअम्बेडकर इत्यस्याः जन्मदिवसस्य अवसरे मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहनयादव: तस्यै विनम्रश्रद्धांजलिम् अ
मुख्यमंत्री डाॅ यादव ने माँ रमाबाई  अंबेडकर काे जयंती पर किया नमन


भोपालम्, 07 फरवरीमास (हि.स.)। अद्य शुक्रवासरे बाबासाहेबभीमरावअम्बेडकर इत्यस्याः भार्या मातारमाबाईअम्बेडकर इत्यस्या: जन्मदिवसः अस्ति। मातारामाबाईअम्बेडकर इत्यस्याः जन्मदिवसस्य अवसरे मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहनयादव: तस्यै विनम्रश्रद्धांजलिम् अर्पितवान्। सः अपि अवदत् यत् समर्थसमाजस्य निर्माणे तस्य योगदानम् अस्माकं सर्वेषां कृते मार्गदर्शकप्रकाशः अस्ति।

मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमेषु पद कृत्वा लिखितवान्, सेवा, समर्पणं, त्यागस्य च प्रतिरूपं, पूज्या माता रमाबाईअम्बेडकर इत्यस्याः जन्मदिवसस्य परं हार्दिकं श्रद्धांजलिम् अर्पयामि, समानता, महिलासशक्तिकरणं, शिक्षितसमाजस्य च अग्रणी मातारमाबाई इत्यनेन राष्ट्रनिर्माणे महिलानां सशक्तभूमिकायाः ​​आधारेण नूतनयुगस्य आरम्भः कृतः। तस्याः विचाराः राष्ट्रे प्रत्येकं नागरिकस्य सहभागितायाः अनन्तप्रेरणा भवन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA