जयपुरस्य आरक्ष्युपायुक्तः अकरोत् पुलिसमहानिरीक्षकदलाय  प्रशस्ताचरं सम्मानितम्
जयपुरम्, 7 फ़रवरीमासः (हि.स.)।जयपुरपुलिस आयुक्तः बीजू जार्ज जोसेफ् इत्यनेन शुक्रवासरे डीजीपी डिस्कं प्रशंसापत्रं च दत्त्वा पुलिससेवायां उत्कृष्टानि उल्लेखनीयसेवानि च द्वे अपर पुलिस उपायुक्तौ, त्रीणि पुलिसनिरीक्षकाः, एकः उपनिरीक्षकः, एकः सहायकः उपनिरी
जयपुर पुलिस कमिश्नर ने किया डीजीपी डिस्क एवं प्रशस्ति रोल से सम्मानित


जयपुर पुलिस कमिश्नर ने किया डीजीपी डिस्क एवं प्रशस्ति रोल से सम्मानित


जयपुरम्, 7 फ़रवरीमासः (हि.स.)।जयपुरपुलिस आयुक्तः बीजू जार्ज जोसेफ् इत्यनेन शुक्रवासरे डीजीपी डिस्कं प्रशंसापत्रं च दत्त्वा पुलिससेवायां उत्कृष्टानि उल्लेखनीयसेवानि च द्वे अपर पुलिस उपायुक्तौ, त्रीणि पुलिसनिरीक्षकाः, एकः उपनिरीक्षकः, एकः सहायकः उपनिरीक्षकः, द्वौ मुख्यहवालदारौ, एकः आरक्षकः, एकः विशेषलोक अभियोजकः च तेषां डीजीपी डिस्कं प्रशंसापत्रं च दत्त्वा सम्मानितः। जयपुरपुलिस आयुक्तः सर्वेषां पुलिसाधिकारिणां पुलिसकर्मचारिणां च सम्मानं कृत्वा अभिनन्दनं कृत्वा तेषां कार्यस्य प्रशंसाम् अकरोत् तथा च उक्तवान् यत् DGP Disc केवलं तेभ्यः एव दीयते ये विशेषकार्यं कुर्वन्ति। एतावता महता बलेन ये जनाः सत्कार्यं कुर्वन्ति। यदि सः स्वकार्यस्य कृते सम्मानितः भवति तर्हि तस्य कार्यस्य आदरः अपि भवति। अन्ये जनाः अपि तेभ्यः प्रेरणाम् आदाय ग्रहीतव्याः। सः आशास्ति यत् भविष्ये अपि सः अनुरागेण, समर्पणेन, परिश्रमेण च जनसेवां कृत्वा पुलिसस्य गौरवम् आनयिष्यति। डीजीपी डिस्कद्वारा सम्मानितेषु अपर पुलिस उपायुक्तः शिल्पा चौधरी, हेमंत जखाद, पुलिस निरीक्षकः गुरु भूपेन्द्र सिंह, सुरेश चंद, राजेन्द्र गोदारा, उप निरीक्षकः राजेश कुमार, सहायकः उप निरीक्षकः प्रद्युमन कुमार, मुख्य आरक्षकः रामसिंह, लोकेश कुमार एवं विशेष लोक अभियोजकः रचना मानश्च सम्मिलिताः सन्ति। सममेव मुख्य आरक्षकाय राजेश कुमाराय उत्कृष्ट सेवा पदकेन सम्मानं कृतम् । मुख्य आरक्षकः बृजमोहन अमित कुमारः, ओमप्रकाशः, याद रामः, आरक्षकः महेश कुमारः, सुरेश चंद, रामलालः, संदीप कुमारश्च इत्येभ्यः उत्कृष्ट सेवा पदकेन सम्मानितम् । अवसरेस्मिन् अपर पुलिस आयुक्तः अपराध कुंवर राष्ट्रदीपः, अपर पुलिस आयुक्त विधि एवं व्यवस्था डॉ. रामेश्वर सिंह चौधरी, अपर पुलिस आयुक्तः प्रशासन एवं यातायात योगेश दाधीचः, पुलिस मुख्यालयस्य उपायुक्तः श्री देवेन्द्र कुमार विष्णोई, पुलिस उप आयुक्त पश्चिम अमित कुमारः, अपराध कुंदन कावरिया, यातायात शाहिन, पुलिस अपर उपायुक्तः राम जाखड़ः सुलेश चौधरी, रानु शर्मा, राजवीर सिंहः, लखन मीना, सीताराम प्रजापतिः, सहायक पुलिस आयुक्तः हेमराज मुंडः इत्येभिः सहिताः अधिकारिणः पुलिसकर्मिणश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA