ब्रह्मलीनो जातः नारदानंद आश्रमस्य पीठाधीश्वरः  स्वामी देवेन्द्रानंद सरस्वती
प्रमुख सन्यासिभिः सहितः राष्ट्रिय स्वयंसेवक संघः, भाजपादलस्य नेतृभिः  शोको व्यक्तीकृतः 
पुराना फोटो देवेन्द्रानंद


ब्रह्मलीन देवेन्द्रानंद जी


सीतापुरम्, 7 फ़रवरीमासः (हि.स.)।नैमिश व्यास पीठाधीश्वरस्य जगदाचार्य श्री स्वामिनो देवेन्द्रानन्द सरस्वती महाराजस्य शुक्रवासरे प्रातःकाले निधनं जातम् । नैमिशारण्ये स्वामीनर्दनन्द आश्रमेण सह सम्बद्धः आसीत्, यत्र सः अद्य अन्तिमश्वासं गृहीतवान् ।

प्रायः 80 वर्षीयः देवेन्द्रानन्दः महान् साधुः इति मन्यते स्म । असाधारणव्यक्तित्वेषु अन्यतमः स्वामीजीः सनातनधर्मस्य वेदपुराणशास्त्रपरम्परासु गहनं ज्ञानं कृत्वा अप्रतिमम् आसीत् । सः स्वजीवनं धर्म-संस्कृतेः, आध्यात्मिकज्ञानस्य च प्रचारार्थं समर्पितवान् ।

तस्य निधनस्य विषये राष्ट्रीयस्वयंसेवकसंघपरिवारः, विश्वहिन्दुपरिषदः, मण्डलस्य विभिन्नैः धार्मिकाध्यात्मिकसंस्थाभिः च गभीरा शोकसंवेदनाः प्रकटिताः सन्ति।

मिश्रीख सांसद अशोक रावत, प्रदेश पिछड़ा वर्ग आयोग के अध्यक्ष राजेश वर्मा, भाजपा जिल्लाध्यक्षः राजेश शुक्ला, मिश्री विधायकः रामकृष्ण भार्गवः, मुनेन्द्र अवस्थी, भारत त्रिपाठी इत्येभिः सहिताः अनेके नेतारः शोकं व्यक्तीकुर्न्नुक्तं यत् देवेन्द्रनन्द जी असाधारण प्रतिभायाः साधुरासीत्। नारदानन्द आश्रमः तस्य जीवनकाले एव चालितः आसीत्, तस्य शिक्षाः विचाराः च असंख्यभक्तानाम् मार्गदर्शनं करिष्यन्ति।

तस्य निधनं न केवलं सन्तसमुदायस्य अपितु सम्पूर्णस्य आध्यात्मिकजगत् कृते अपूरणीयहानिः अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA