Enter your Email Address to subscribe to our newsletters
जयपुरम्, 7 फरवरीमासः (हि.स.)। राष्ट्रियायुर्वेदसंस्थानस्य 50 तमे स्थापनादिवसस्य अवसरे शनिवासरे मुख्यकार्यक्रमस्य आयोजनं क्रियते।
शनिवासरे स्थापनादिवसस्य आयोजने मुख्यानुष्ठानस्य आयोजने आयुषस्य माननीयः केन्द्रीयराज्यमन्त्री प्रतापरावजाधवः भारतसर्वकारस्य सांसदः जयपुरम् मंजूशर्मा, हवामहलस्य विधायक बलमुकुन्द आचार्यमहाराजः, आयुषसचिवः भारतसर्वकारस्य वैद्यराजेशकोटेचा, आयुषः भारतसर्वकारस्य उपमहानिदेशक सत्यजीतपौलः, राष्ट्रीयायुर्वेद संस्थानस्य प्राध्यापकः संजीव शर्मा अन्यैः विशेषातिथिभिः सह उपस्थिताः आसन्।।
उल्लेखनीयं यत् आयुर्वेदस्य राष्ट्रियसंस्थानम्, मानदविश्वविद्यालयः, जयपुरस्य स्थापना आरोग्यसप्तमीयाः शुभदिने 7 फरवरी, 1976 तमे वर्षे अभवत् तथा च संस्थानम् उत्कृष्टतायाः गौरवपूर्णं 50 तमे वर्षे प्रवेशं कुर्वन् अस्ति। संस्था अस्मिन् वर्षे स्वर्णजयन्तीवर्षरूपेण आयोजयितुं गच्छति। 7 फरवरी दिनाङ्के 50 तमे 2025 स्थापनादिवसस्य अवसरे ज़ोरावरसिंहद्वारे स्थिते संस्थापरिसरस्य राष्ट्रियायुर्वेदसंस्था, जयपुरद्वारा भव्यपरिमाणेन विविधाः कार्यक्रमाः आयोजिताः सन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA