शारीरिकेन मानसिकेन च रूपेण स्वस्थीभवितुं पुलिसकर्मिभिः कृतं धावनम्।
फिरोजाबादः, 07 फरवरीमासः (हि.स.)।वरिष्ठ पुलिस अधीक्षकः सौरभ दीक्षितः शुक्रवासरे रिजर्वपुलिसरेखायां परेडं कृत्वा वार्षिकनिरीक्षणं कृतवान्। अस्मात् पूर्वं परेडस्य अभिवादनं कृतम् आसीत् । तदनन्तरं परेड-समारोहे उपस्थितानां सर्वेषां पुलिस-कर्मचारिणां शारीर
निरीक्षण करते एसएसपी सौरभ दीक्षित


फिरोजाबादः, 07 फरवरीमासः (हि.स.)।वरिष्ठ पुलिस अधीक्षकः सौरभ दीक्षितः शुक्रवासरे रिजर्वपुलिसरेखायां परेडं कृत्वा वार्षिकनिरीक्षणं कृतवान्। अस्मात् पूर्वं परेडस्य अभिवादनं कृतम् आसीत् । तदनन्तरं परेड-समारोहे उपस्थितानां सर्वेषां पुलिस-कर्मचारिणां शारीरिक-मानसिक-सुष्ठु भवितुं परेड-स्थले धावनं कृतम् । समूहे स्थितानां पुलिसकर्मचारिणां मतदानस्य जाँचं कुर्वन् एसएसपी सम्पूर्णं अभ्यासप्रक्रियाम् अकरोत्। अस्मिन् काले शस्त्राणां संचालनस्य, सम्यक् परिपालनस्य च अभ्यासः अपि कृतः । तदनन्तरं पुलिसरेखापरिसरस्य विस्तृतं निरीक्षणं कृतम् । निरीक्षणकाले सीपीसी भोजनालयः, गैस एजेन्सी, बहुमहलभवनं, परिवारक्वार्टर्, क्रेशः, पुस्तकालयः इत्यादीनां महत्त्वपूर्णस्थानानां निरीक्षणं कृतम्। वरिष्ठ पुलिस अधीक्षकः पुलिसरेखायां क्षतिग्रस्तभवनानां सम्यक् परिपालनं मरम्मतकार्यं च सुनिश्चित्य अधिकारिभ्यः निर्देशं दत्तवान्। आगामिनि उत्तरप्रदेशस्य नागरिकपुलिसप्रशिक्षणं दृष्ट्वा आरटीसीभवनस्य निरीक्षणं कृत्वा तत्रत्यानां व्यवस्थानां वृत्तान्तं कृत्वा आवश्यकसुधारार्थं मार्गदर्शिकाः दत्ताः। सः पुलिसरेखायाः कार्यालयानां निरीक्षणमपि कृतवान्, यत्र सः प्रत्येकस्मिन् शाखायां क्रियमाणानां कार्याणां समीक्षां कृतवान् । सः सर्वेभ्यः कर्मचारिभ्यः स्वस्वकार्यालयस्य कार्याणि सुचारुतया चालयितुम्, आवश्यकपञ्जिकानां सम्यक् परिपालनं कर्तुं, सर्वाणि अभिलेखानि व्यवस्थितरूपेण स्थापयितुं च आह। निरीक्षणे अपर पुलिस अधीक्षकः नगर रविशंकर प्रसादः, क्षेत्र अधिकारी पुलिस लाइन शिकोहाबादं, आरक्षिनिरीक्षकः इत्येते उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA