Enter your Email Address to subscribe to our newsletters
आंदोलने सम्मिलिताः नेतारः विधायकः च ट्वीटद्वारा अभियोगनिवृत्तिं सूचितवान्
अहमदाबादः, 7 फरवरीमासः (हि.स.)।
पाटीदार-आरक्षण-आन्दोलनस्य समये सर्वकारीय-सम्पत्त्याः विध्वंसस्य अनन्तरं दाखिलाः देशद्रोह-प्रकरणाः राज्यसर्वकारेण निवृत्ताः सन्ति । भाजपा विरामगमस्य विधायकः हार्दिक पटेलः सोशल मीडिया इत्यत्र अस्य विषये एकं पोस्ट् प्रकाशितवान् अस्ति। तस्मिन् एव काले विरोधनेता दिनेशबम्भनिया अपि सामाजिकमाध्यमेषु मुख्यमन्त्री प्रति कृतज्ञतां प्रकटितवान् अस्ति। आन्दोलनस्य अन्यः नेता लालजी पटेलः अपि सर्वकाराय कृतज्ञतां प्रकटितवान्, आन्दोलनकाले दाखिलाः सर्वेऽपि प्रकरणाः निवृत्ताः इति निर्णयस्य स्वागतं च कृतवान् । परन्तु अस्मिन् विषये सर्वकारेण आधिकारिकसूचना न निर्गताः। गुजरातनगरे २०१५ तमे वर्षे पाटीदार-आरक्षण-आन्दोलनं आरब्धम्, येन सम्पूर्णं राज्यं प्रभावितम् अभवत् । अस्य आन्दोलनस्य मुख्यकेन्द्रं सूरतं जातम्, यत्र बृहत् सभाः, प्रदर्शनानि च भवन्ति स्म । आन्दोलनस्य विषये अनेकेषु स्थानेषु उग्राः हिंसकाः च प्रदर्शनाः अभवन् । अहमदाबाद, सूरत, मेहसाना, गांधीनगर इत्यादिषु नगरेषु आन्दोलनस्य अग्निः प्रज्वलितः, यस्मिन् अनेके जनाः घातिताः अभवन् । पाटीदारयुवकाः अपि मृताः। अस्य कारणात् हार्दिकपटेल, दिनेशबम्भनिया, चिराग पटेल, अल्पेशकथिरिया, धर्मिक मालवीया इत्यादयः नेतारः इत्यादयः आन्दोलनकारिणः विरुद्धं देशद्रोहस्य प्रकरणं दाखिलं कृत्वा तेषां ग्रहणं कृतम्। भाजपा विधायकः आभारं व्यक्तीकृतवान् यत् दलगते आरक्षण आन्दोलने नेता विरामगाम विधानसभापदात् भाजपा विधायक हार्दिक पटेलर्नः सामाजिक पटले प्रधानमंत्री नरेन्द्र मोदी, केन्द्रीय गृहमंत्री अमित शाहः, मुख्यमंत्री भूपेन्द्र पटेलः इत्येभ्यः आभारं व्यक्तीकुर्वन् उक्तवान्। तस्मिन् संदेशे हार्दिकपटेलः लिखितवान् यत् गुजरातदेशे पाटीदार आरक्षण-आन्दोलनस्य समये मम समाजस्य च अनेकेषां युवानां विरुद्धं देशद्रोहस्य प्रकरणं मुख्यमन्त्रिणः भूपेन्द्रपटेलस्य सर्वकारेण निवृत्तम् अस्ति। समाजस्य पक्षतः गुजरातस्य भाजपासर्वकाराय आभारं प्रकटयामि। आन्दोलनकारी दिनेशबम्भनिया सर्वकाराय धन्यवादं दत्त्वा मेहसानामण्डलस्य काडीक्षेत्रात् 307 इत्यादीनि 14गम्भीराणि प्रकरणाः निवृत्तुं मुख्यमन्त्रिणा निर्णयः कृतः। प्रतिफलरूपेण ते कृतज्ञतां प्रकटयन्ति। सरदार पटेल समूहस्य अध्यक्षः लालजी पटेलः अस्य निर्णयस्य स्वागतं कृत्वा अवदत् यत् यद्यपि विलम्बेन तथापि सर्वकारः जागरितः अस्ति। एतत् साधु वस्तु अस्ति। पाटीदार आरक्षण-आन्दोलनं कस्यापि व्यक्तिगतहिताय न अपितु सम्पूर्णसमाजस्य हिताय आसीत् । आन्दोलनकाले अनेकेषां युवानां विरुद्धं मिथ्याप्रकरणाः कृताः । पाटीदार आरक्षण-आन्दोलनसम्बद्धाः सर्वेऽपि प्रकरणाः निवृत्ताः भवेयुः इति सः मुख्यमन्त्रिणः आग्रहं कृतवान् तथापि अस्मिन् विषये सर्वकारेण अद्यापि स्पष्टीकरणं न कृतम्।
-------------------
हिन्दुस्थान समाचार / ANSHU GUPTA