मणिपुरे मादक पदार्थस्य  अपहरणस्य च प्रकरणे त्रयः गृहीताः
इम्फालः, 07 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलाः पृथक् पृथक् द्वयोः अभियानयोः मादकद्रव्यैः सह द्वौ जनं गृहीतवन्तः, अन्यस्मिन् प्रकरणे अपहरणस्य आरोपेण एकः पुरुषः गृहीतः। शुक्रवासरे पुलिसेन उक्तं यत् बिष्णुपुरमण्डलस्य फौगकचाओ इकाईपुलिसस्थानस्य अन्तर्ग
मणिपुर में सुरक्षा बलों द्वारा गिरफ्तार आरोपितों की तस्वीर।


मणिपुर में सुरक्षा बलों द्वारा गिरफ्तार आरोपितों की तस्वीर।


मणिपुर में सुरक्षा बलों द्वारा गिरफ्तार आरोपितों की तस्वीर।


इम्फालः, 07 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलाः पृथक् पृथक् द्वयोः अभियानयोः मादकद्रव्यैः सह द्वौ जनं गृहीतवन्तः, अन्यस्मिन् प्रकरणे अपहरणस्य आरोपेण एकः पुरुषः गृहीतः। शुक्रवासरे पुलिसेन उक्तं यत् बिष्णुपुरमण्डलस्य फौगकचाओ इकाईपुलिसस्थानस्य अन्तर्गतं क्वाक्टा पङ्गललम्खाई इत्यस्मिन् अनिता एसटीडी उच्चविद्यालयात् सुरक्षाबलेन मोहम्मदं गृहीतम्। ताजुद्दीन (29) इत्ययं गृहीतः । तस्मात् 1041 ग्रामाः शङ्कितानि ब्राउनशर्करा, चतुश्चक्रवाहनं, मोबाईलं च जप्तम्। तथैव सुरक्षाबलेन टेङ्गनौपालमण्डलस्य मोरेहपुलिसस्थानस्य अन्तर्गतं मोरेहगेट् नम्बर 1 असम राइफल्स् नाकातः ज़मखोलुन बैते (40) इत्यस्य गिरफ्तारी कृता। तस्मात् 1.5 किलोग्रामभारयुक्तानां WIY-टैब्लेट्-सप्तपैकेट्, एकः मोबाईल-फोनः, चतुश्चक्रीयवाहनं च प्राप्तम् । इसके अलावा इम्फाल पूर्व जिले के हेनगंग थाना अंतर्गत कैरांग-हाईंगंग खोंग क्षेत्र से मणिपुर पुलिस ने मो. अनवर हुसैन (41) अस्थानीयद्वयस्य अपहरणस्य कारणेन गृहीतः। हट्टा पब्लिक हॉस्पिटलस्य समीपे अपहृतौ रिन्तुमीना (३७) मोंतु शेखः (20) च पुलिसदलेन उद्धारितौ।

हिन्दुस्थान समाचार / ANSHU GUPTA