Enter your Email Address to subscribe to our newsletters
भोपालम्, 07 फरवरीमासः (हि.स.)। राष्ट्रियशिक्षानीतिः-2020 विद्यालयेषु व्यावसायिकशिक्षायाः प्रवर्धनस्य अनुशंसा करोति। अस्मिन् क्रमे विद्यालयशिक्षाविभागस्य अन्तर्गतं संचालितेन मध्यप्रदेशराज्यस्य मुक्तविद्यालयशिक्षामण्डलेन स्वावलम्बी मध्यप्रदेशयोजना आरब्धा अस्ति। योजनायाः अन्तर्गतं महत्त्वाकांक्षी पायलटपरियोजना आरब्धा अस्ति। एषा सूचना जनसम्पर्क अधिकारी मुकेशमोदी इत्यनेन शुक्रवासरे दत्ता।
सः सूचितवान् यत् प्रायोगिकपरियोजनायाः अन्तर्गतं हस्तकरघा, हस्तशिल्प, मृत्तिकाकला, सौर ऊर्जा, परिधाननिर्माणं, वेणुकला इत्यादिषु क्षेत्रेषु रोजगारोन्मुखं प्रशिक्षणं प्रारब्धम् अस्ति। शाजापुरमण्डले कौशलविकासाय राज्यस्तरीयम् उत्कृष्टताकेन्द्रं स्थापितम् अस्ति। कौशलकेन्द्रद्वारा गुरुप्रशिक्षकाणां निर्माणं क्रियते। वेणु-सिरामिक-क्षेत्रे प्रायोगिक-परियोजनाय शुजालपुर-नगरस्य चयनं कृतम् अस्ति । अस्य क्षेत्रस्य 20 छात्राणां कृते त्रिपुरानगरस्य अगरतलानगरस्य वेणु-केन-च-विकास-संस्थाने एकमासस्य प्रशिक्षणं दत्तम् अस्ति । प्रशिक्षणस्य सर्वे व्ययः मध्यप्रदेशराज्यस्य मुक्तविद्यालयशिक्षामण्डलेन वहन्ति स्म। शुजालपुरे राज्यस्तरीयकौशलविकासकेन्द्रे 30×15 मीटरव्यासस्य शिविरस्य निर्माणं कृतम् अस्ति, यस्मिन् 36 वेणुप्रसंस्करणयन्त्राणि स्थापितानि सन्ति। चयनितलाभार्थिभ्यः वेणुकार्यस्य प्रशिक्षणं प्रदत्तं भवति।
हिन्दुस्थान समाचार / ANSHU GUPTA