ट्रकयानं त्रीन् बाइकयानारूढान् मर्दितवान् , पति-पत्नी तत्कालं मृतौ
अलवरः, 7 फ़रवरीमासः (हि.स.)।अलवरनगरस्य 200पादपरिमितमार्गे एकस्य पथिकाश्रयस्य सम्मुखे एकं ट्रकयानेन त्रयः द्विचक्रिकारूढाः मर्दिताः । ट्रकचालकः टकरावस्य अनन्तरम् अपि न स्थगितवान्, द्विचक्रिकायाः सह त्रयः अपि कर्षितवान् । अस्य कारणात् द्विचक्रिकायाः सव
मातम मनाते परिजन।


अलवरः, 7 फ़रवरीमासः (हि.स.)।अलवरनगरस्य 200पादपरिमितमार्गे एकस्य पथिकाश्रयस्य सम्मुखे एकं ट्रकयानेन त्रयः द्विचक्रिकारूढाः मर्दिताः । ट्रकचालकः टकरावस्य अनन्तरम् अपि न स्थगितवान्, द्विचक्रिकायाः सह त्रयः अपि कर्षितवान् । अस्य कारणात् द्विचक्रिकायाः सवारीं कुर्वन्तौ पतिपत्नी च स्थले एव मृतौ । तस्य भगिनी क्षतिग्रस्ता अभवत् । वैशालीनगर थाना थाना स्थगित पहुंचकर मृतशव को घातितों को जिला चिकित्सालये नये। यः चालकः प्रहारं कृत्वा पलायितवान् तस्य अन्वेषणं प्रचलति।

अस्मिन् दुर्घटने तिजारा-नगरस्य पालपुर-ग्रामस्य निवासी कसम-खानस्य तस्य पत्नी सहिलाखानस्य च मृत्युः अभवत् । यत्र कसम खानस्य भगिनी जुबैदा घातिता अस्ति। परिवारस्य सदस्यः फतेह मोहम्मदः अवदत् यत् पालपुरग्रामात् कसमखानः तस्य पत्नी च बाईकयानेन अलवरनगरं आगच्छन्ति स्म, येन एकस्य बन्धुस्य मृत्योः शोकं प्रकटयितुं भवति स्म। अहं मार्गे जुबैदाम् अपि सह नीतवान्। त्रयः अपि द्विचक्रिकायाः माध्यमेन नमनहोटेलस्य पुरतः गच्छन्ति स्म। ततः ट्रकः द्विचक्रिकाम् आहतवान्। तदनन्तरं अपि ट्रकचालकः न स्थगितवान्, द्विचक्रिकायाः सह त्रयः अपि कर्षितवान् ।

चालकः ट्रकयानं दूरीकर्तुं प्रयत्नं कृतवान् परन्तु यदा सः जनसमूहेन परितः आत्मानं दृष्टवान् तदा सः पलायितुं न शक्तवान् । तावत् अवसरं दृष्ट्वा सः ट्रकात् अवतीर्य पलायितवान् । राहगीराणां सूचनां प्राप्य पुलिसाः तत्स्थानं प्राप्तवन्तः। पतिपत्नी च स्थले एव मृतौ। जुबैदा जिलाचिकित्सालये प्रवेशितः अस्ति। मृतस्य परिवारः कृषिकार्यं कुर्वन् अस्ति, तस्य चत्वारः बालकाः सन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA