नवीमुम्बईनगरस्य एनसीसी इत्यस्य शिविरे अग्निप्रहारपुरुषः गृहीतः
मुम्बई, 7 फरवरीमासः (हि.स.)। नवीमुम्बईनगरस्य पेनसिटीनगरस्य एमएचएडीए कालोनीसमीपे शिक्षामहिलासमित्याः गुरुकुलविद्यालये एनसीसीशिबिरे अग्निप्रहारस्य आरोपेण समीरनारदासपाटिलस्य गुरुवासरे रात्रौ आरक्षकेन गृहीतम्। पेनपुलिसस्थानकस्य दलं अभियुक्तानां सघनपरीक
नवीमुम्बईनगरस्य एनसीसी इत्यस्य शिविरे अग्निप्रहारपुरुषः गृहीतः


मुम्बई, 7 फरवरीमासः (हि.स.)। नवीमुम्बईनगरस्य पेनसिटीनगरस्य एमएचएडीए कालोनीसमीपे शिक्षामहिलासमित्याः गुरुकुलविद्यालये एनसीसीशिबिरे अग्निप्रहारस्य आरोपेण समीरनारदासपाटिलस्य गुरुवासरे रात्रौ आरक्षकेन गृहीतम्। पेनपुलिसस्थानकस्य दलं अभियुक्तानां सघनपरीक्षां कुर्वन् अस्ति।

पेन-आरक्षकस्थानकस्य आरक्षकनिरीक्षकः संदीपबागुल शुक्रवासरे पत्रकारैः सह उक्तवान् यत् पेननगरस्य गुरुकुलविद्यालयपरिसरस्य षट् अस्थायी एनसीसी शिविरः स्थापिताः। बुधवासरस्य प्रातःकाले एकः अज्ञातः अभियुक्तः एकां कुपीं अग्नितैलेन पूरयित्वा एतेषु शिबिरेषु क्षिप्तवान् आसीत्, यस्मात् कारणात् एकस्मिन् शिबिरे अग्निः प्रज्वलितः अग्निशामकदलः तत्स्थानं प्राप्य शिबिरे अग्निम् अवाप्तवान्, अस्मिन् प्रसङ्गे कोऽपि क्षतिः नासीत्। सः अवदत् यत् घटनायाः अन्वेषणानन्तरं गतरात्रौ अभियुक्तः समीरनारदासपाटिल गृहीतः। आरक्षकस्य मते समीरः अस्मिन् शिबिरे दुःखितः आसीत्, अतः एव सः शिबिरे अग्नितैलपूरितपुटकानि क्षिप्तवान् । निरीक्षकः बागुलः अवदत् यत् अस्य विषयस्य प्रत्येकं कोणात् अन्वेषणं क्रियते।

हिन्दुस्थान समाचार / ANSHU GUPTA