मुख्यमन्त्री डाॅ. यादवः रंगपंचमीपर्वणि प्रदेशवासिभ्यः  शुभकामनाः अददात्
भाेपालम्, 19 मार्चमासः (हि.स.)। अद्यत्वे देशस्य अनेकेषु भागेषु रङ्गपञ्चमी-पर्वः आचर्यते, यत्र होली-पञ्चम-दिने अस्मिन् दिने वर्ण-गुलाल-उत्क्षेपणं भवति । अद्य अर्थात् होली-पञ्चम-दिने रङ्गपञ्चमी-दिने इन्दौर-नगरे ऐतिहासिकं 'गेर'-निष्कासनं भविष्यति । त्
मुख्यमंत्री डाॅ यादव ने रंगपंचमी पर्व पर प्रदेशवासियाें काे दी शुभकामनाएं


भाेपालम्, 19 मार्चमासः (हि.स.)। अद्यत्वे देशस्य अनेकेषु भागेषु रङ्गपञ्चमी-पर्वः आचर्यते, यत्र होली-पञ्चम-दिने अस्मिन् दिने वर्ण-गुलाल-उत्क्षेपणं भवति । अद्य अर्थात् होली-पञ्चम-दिने रङ्गपञ्चमी-दिने इन्दौर-नगरे ऐतिहासिकं 'गेर'-निष्कासनं भविष्यति । त्रिकिलोमीटर् दीर्घे खण्डे भाण्डेन वर्णाः सिञ्चिताः भविष्यन्ति। मुख्यमन्त्री डा. यादवः रंगपञ्चमीपर्वणि राज्यस्य जनान् अभिवादनं कृतवान् अस्ति।

मुख्यमन्त्री डा. सामाजिकमाध्यमपटल-एक्स इत्यत्र लेखं कुर्वन् यादवः लिखितवान्, रङ्गपञ्चमी इत्यस्य विषये सर्वेभ्यः राज्यजनेभ्यः हार्दिकम् अभिनन्दनं शुभकामनाश्च। प्रेम-सौहार्द-उत्साह-पूर्णः अयं पवित्रः उत्सवः भवतः जीवनम् आनन्द-सुख-सुख-नव-वर्णैः पूरयतु, सर्वेषां जीवने सुख-समृद्धिः च आनयतु; एतत् मम कामयते।

मुख्यमंत्री डॉ. मोहनयादवः अशोकनगरे, इंदौरे उज्जैने च रंगपंचमीम् आचरिष्यति। भोपालराज्य हैंगरतः प्रातः 10 वादने मुंगावाली जिला अशोकनगरं प्राप्स्यति। अत्र रङ्गपञ्चमीमहोत्सवे स्थानीयकार्यक्रमाः भागं गृह्णन्ति। अशोकनगरात् मध्याह्न 12:00 वादने इन्दौरनगरं प्राप्स्यति। इन्दौरे रंगपंचम्याः भव्यकार्यक्रमे भागं ग्रहीष्यति। रंगपञ्चमी अवसरे आयोजिते ऐतिहासिक शोभायात्रायाम् अपि भागं ग्रहीष्यति। तदनन्तरं वयं उज्जैनं प्रति प्रस्थास्यति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA