पालितः जर्मन शेफर्डः स्वस्य स्वामिनीं आधातितवान् स्म, विडियो प्रसृतः भवति
-कतिपयदिनानि पूर्वं श्वः कारणतः पौत्रस्य पादः, स्नुषायाः नितम्बः च भग्नः अभवत् ।
नगर निगम रेस्क्यू टीम के कब्ज़े में खूंखार कुत्ता


कानपुरम्, 19 मार्चमासः (हि. स.)। जनपदस्य विकासनगरक्षेत्रे एकः पालितःकुक्कुरः सहसा स्वस्य वृद्धस्वामिने आक्रमणं कृत्वा तां मरणासन्नां कृतवान्। शब्दं श्रुत्वा स्नुषा पौत्रश्च उपरि आगतवन्तौ किन्तु श्वः सर्वथा उन्मत्तः इति कारणतः कोऽपि निवारयितुं न शक्तवान् । परिवारः असहायः पश्यन् आसीत् । सूचनां प्राप्य आरक्षकः, नगरपालिका दलं च तत्स्थानं प्राप्तवान्। दलेन श्वापदं निग्रहे गृहीत्वा रक्ताभस्थितौ वृद्धां हलेट्-चिकित्सालये प्रेषितम् । यत्र वैद्याः तं मृतं घोषितवन्तः। विलम्बेन रात्रौ एतत् विडियो प्रसृतः जातस्य अनन्तरं आरक्षकः-अधिकारिणः अवदन् यत् एषा घटना ४ दिवसपूर्वं होली-दिने अभवत् ।

आवाम् वदामः यत् वृद्धा मोहिनी त्रिवेदी (९१) विकासनगरस्य बीमाचतुष्पथस्य समीपे स्वपुत्र्या किरणेन पौत्रेण च धीरप्रशांतत्रिवेदिना सह निवसति स्म । यत्र मोहिन्याः पतिः सुन्दरलालत्रिवेदी, सिञ्चनविभागस्य अधिकारी, २० वर्षपूर्वं मृतः आसीत् । तस्य पुत्रः विकासभवनस्य सेवानिवृत्तः दिलीपत्रिवेदी तस्य सह निवसन् गतवर्षस्य डिसेम्बर्-मासस्य २६ दिनाङ्के मृतः । स्नुषा किरणः पौत्रः धीरत्रिवेदी च मोहिन्या सह निवसन्ति स्म । पौत्रः धीरः गृहे जर्मन-गोपालकं स्थापयति स्म । संयोगवशः सप्ताहात् पूर्वमेव स्नुषौ पौत्रौ च पादौ नितम्बौ च भग्नौ आस्ताम् । यस्मात् कारणात् तौ होली-मासस्य सायं अर्थात् मार्च-मासस्य १४ दिनाङ्के स्वकक्षे शयानौ आस्ताम् ।

एतस्मिन् समये मोहिनी किञ्चित् कार्याय प्राङ्गणं प्रति अगच्छत् यत्र पूर्वमेव उपस्थितः श्वः तस्याः उपरि आक्रमणं कृतवान् । मुखं कण्ठं जठरं च अनेकानि भागानि च खरच्यन्ते स्म । स्नुषस्य पौत्रस्य च क्रन्दनं श्रुत्वा प्रतिवेशिनः आगत्य आरक्षकं सूचितवन्तः। परन्तु भयङ्करं श्वः नियन्त्रयितुं कोऽपि साहसं संग्रहीतुं न शक्तवान् । प्रायः द्वौ घण्टां यावत् सः उग्रः श्वः परितः भ्रमन् मोहिनीं दशति स्म, सम्पूर्णं प्राङ्गणं रक्तेन सिक्तम् अभवत् । घण्टाद्वयानन्तरं रावतपुरआरक्षकस्थानस्य आरक्षकः-नगरनिगमदलम् आगत्य श्वापदं गृहीतवान् । तदनन्तरं वृद्धां महिलां सभागारं नीता, यत्र परीक्षायाः अनन्तरं वैद्याः तां मृता इति घोषितवन्तः घटनायाः सूचनां प्राप्य मृतस्य पुत्रः सेवानिवृत्तः विङ्ग सेनापतिः संजय त्रिवेदी अपि तस्मिन् एव काले निवसति स्म । अधुना चतुर्दिनानन्तरं तस्य उग्रस्य श्वः विडियो प्रसृतः जातस्य अनन्तरं सम्पूर्णः विषयः प्रकाशं प्राप्तवान्।

एसीपी कल्याणपुर अभिषेक पाण्डेय इत्यनेन उक्तं यत् परिवारस्य सूचनानुसारं रावतपुर थानायाः आरक्षकः तथा नगर निगमस्य दलं स्थलं प्राप्तम्। नगरनिगमदलेन श्वापदं गृहीत्वा वृद्धां सभागारं प्रेषितम्। यत्र वैद्याः तां स्त्रियं मृता इति घोषितवन्तः। परिवारजनाः महिलायाः अग्रे कार्यवाही, मृत्योः परीक्षणं च कर्तुं न अस्वीकृत्य अन्तिमसंस्कारार्थं शवं स्वैः सह नीतवन्तः। अपि च नगरनिगमस्य उद्धारकेन्द्रे श्वः स्थापितः अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA