राजस्थानदिवसः : राज्यसर्वकारः युवतीभ्यः विविधान् उपहारान् ददाति
जयपुरम्, 19 मार्चमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा इत्यनेन उक्तं यत् आगामिनि राजस्थानदिने (30 मार्च 2025 चैत्रशुक्लप्रतिपदा) राज्यसर्वकारः राज्यस्य विभिन्नवर्गाणां कृते बृहत्परिमाणेन कार्यक्रमान् आयोजयिष्यति। सः अवदत् यत् अस्माकं सर्वकारः सुशा
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, 19 मार्चमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा इत्यनेन उक्तं यत् आगामिनि राजस्थानदिने (30 मार्च 2025 चैत्रशुक्लप्रतिपदा) राज्यसर्वकारः राज्यस्य विभिन्नवर्गाणां कृते बृहत्परिमाणेन कार्यक्रमान् आयोजयिष्यति। सः अवदत् यत् अस्माकं सर्वकारः सुशासनद्वारा विकसितराजस्थानस्य लक्ष्यं प्राप्तुं युवानां, कृषकाणां, महिलानां, निर्धनवर्गस्य च कृते विविधानि उपहाराः दास्यति।

मुख्यमन्त्री उक्तवान् यत् राजस्थानस्य युवानां सर्वकारीयकार्येषु कार्यं दातुं स्वप्नं पूरयितुं रोजगारमहोत्सवस्य आयोजनं भविष्यति यस्मिन् युवानां नियुक्तिपत्राणि प्रदत्तानि भविष्यन्ति। जनपद मुख्यालये रोजगारमेला अपि आयोजिता भविष्यति। सः अवदत् यत् कौशलनीतिः युवानीतिः च आनयिष्यते, येन युवानां स्वप्नाः साकाराः भवेयुः। ‘रन फ़ॉर फिट राजस्थानसय आयोजनं सर्वेषु जनपदमुख्यालयेषु भविष्यति।

सः अवदत् यत् राज्यसर्वकारः महिलासशक्तिकरणाय पूर्णप्रतिबद्धतापूर्वकं महत्त्वपूर्णनिर्णयान् गृह्णाति। राजस्थानदिवसस्य अवसरे आयोजितेषु कार्यक्रममालायां विविधयोजनाभिः अपि महिलानां लाभः भविष्यति। सः अवदत् यत् डीबीटी लाडो प्रोत्साहन योजनायाः अन्तर्गतं भविष्यति तथा च सीओआईएफ राशिः महिलासमूहेषु अपि स्थानान्तरिता भविष्यति। तदतिरिक्त विवेकानन्दछात्रवृत्तियोजनायाः अन्तर्गतं धनान्तरणं तथा कालिबाईभीलयोजनायाः अन्तर्गतं स्कूटरवितरणं भविष्यति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA