Enter your Email Address to subscribe to our newsletters
जयपुरम्, 19 मार्चमासः (हि.स.)। राजस्थानस्य वातावरणं पुनः एकवारं परिवर्तनं कर्तुं प्रवृत्तः अस्ति। अद्यतः सक्रियः जातः नूतनः पाश्चात्यविकारः राज्यस्य बीकानेरविभागस्य चतुर्षु मण्डलेषु सायंपर्यन्तं मेघयुक्तस्य आकाशस्य सम्भावना वर्तते। केषुचित् स्थानेषु प्रचण्डवज्रपातेन सह लघुवृष्टिः, अश्मवृष्टिः च भवितुम् अर्हति ।
वातावरणविज्ञानकेन्द्रस्य जयपुरस्य अनुसारं अस्य परिवर्तनस्य अधिकतमः प्रभावः 20 मार्च दिनाङ्के दृश्यते। जयपुरसहितस्य राज्यस्य 12 जनपदेषु झन्जावातवृष्ट्या सह ओलापातस्य सम्भावना वर्तते। कृषकाणां कृते विशेषचेतावनी जारीकृता अस्ति, यस्मिन् क्षेत्रेषु, मण्डिषु च मुक्तरूपेण स्थापितानां रबीसस्यानां रक्षणार्थं उपायः दत्तः अस्ति।
विगत 24 होरेषु राज्ये वातावरणं शुष्कः एव अभवत्, अधिकांशनगरेषु उज्ज्वलसूर्यप्रकाशः अभवत् । परन्तु सायंकाले जैसलमेर-सीमाक्षेत्रेषु लघुमेघाः दृष्टाः । अधिकतमतापमानस्य 2 डिग्री सेल्सियसपर्यन्तं वृद्धिः अभवत् । बार्मेर्-नगरे सर्वाधिकं तापमानं 36.9 डिग्री सेल्सियस् इति ज्ञातम् । जैसलमेरनगरे 35.3 डिग्री सेल्सियस्, बीकानेरनगरे 33 डिग्री सेल्सियस, चुरु तथा उदयपुरे 32 डिग्री सेल्सियस, जोधपुरे 34.6 डिग्री सेल्सियस, कोटानगरे 32.9 डिग्री सेल्सियस, अजमेर इत्यत्र 32.5 डिग्री सेल्सियसः इति अभिलेखः अभवत् । जयपुरस्य अधिकतमं तापमानं 32 डिग्री सेल्सियसः अभवत्, न्यूनतमं तु 16.9 डिग्री सेल्सियसः अभवत् ।
उत्तरतः प्रवहमानानां शीतलवायुनाम् कारणात् 17 नगरेषु न्यूनतमं तापमानं 15 डिग्री सेल्सियसतः न्यूनम् एव अभवत् । सिकरनगरे सर्वाधिकं न्यूनतमं तापमानं 10.5 डिग्री सेल्सियस् इति ज्ञातम् । चुरुनगरे 14.7 डिग्री सेल्सियस, नागौरनगरे 12.7 डिग्री सेल्सियस, बरननगरे 11.3 डिग्री सेल्सियस, अलवरनगरे 13.5 डिग्री सेल्सियस च आसीत् । वातावरणविज्ञानकेन्द्रं जयपुरं चेतावनीम् अयच्छत् यत् पश्चिमस्य उपद्रवस्य प्रभावात् राज्ये प्रतिहोरां 40 कि.मी.वेगेन प्रचण्डवायुः प्रवहति। केषुचित् क्षेत्रेषु विद्युत्, मेघावरण, वर्षा, अश्मपातस्य च सम्भावना वर्तते । 20 मार्च दिनाङ्के अपि एतादृशी स्थितिः भवितुं शक्नोति, यस्मात् कारणात् पीत-सचेतना जारीकृता अस्ति ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA