Enter your Email Address to subscribe to our newsletters
ग्वालियरः, 22 मार्चमासः (हि.स.)।विद्यालयबालकेभ्यः उचितमूल्ये पुस्तकाश्च, वसनानि, लेखनसामग्रीं च उपलब्धुं मुख्यामन्त्री डॉ. मोहनयादवस्य मङ्गलाभिप्रायानुसारं मेला परिसरस्थे दस्तकारिहाटबाजारे (शिल्पबाजारे) अद्य (शनिवासरे) मध्याह्ने द्विवादने सप्तदिवसीयः पुस्तकः मेला आरभ्यते। जिल्लाप्रशासनस्य प्रयासेन आयोज्यमानस्य अस्य पुस्तकमेले औपचारिकः शुभारम्भः सायंकाले 5.30 वादने विधानसभा-अध्यक्षः नरेन्द्रसिंहतोमरः करिष्यति।अस्मिन् अवसरे उद्यानिकी तथा खाद्यसंस्करणमन्त्री नारायणसिंहकुशवाहः, सांसदः भारतसिंहकुशवाहः च अन्ये च वरिष्ठजनप्रतिनिधयः उपस्थिताः भविष्यन्ति।जिल्लायुक्तः रुचिकाचौहानः उक्तवती यत् पुस्तकविक्रेतारः (ग्वालियर-डिवीजनचिल्ड्रेनबुकसेलर-एसोसिएशन) पुस्तकमेलेन पुस्तकाश्च, वसनानि, लेखनसामग्री च क्रयकर्तुः समस्तप्रकारस्य शैथिल्येन सह अपि अतिरिक्तछूट् दातुं निश्चितवन्तः।व्यापारिणः उक्तवन्तः यत् पुस्तकमेलेन छात्रेभ्यः अभिभावकेभ्यश्च समस्तप्रकारस्य छूट्सहित पुस्तकेषु ५% शैथिल्यं, लेखनसामग्र्यां १०%शैथिल्यं, गणवेशसामग्र्यां च ५% अतिरिक्तछूट् दास्यते। शिल्पापणपरिसरे २९ मार्चपर्यन्तं आयोज्यमानस्य अस्य पुस्तकमेले ग्वालियरजिलस्य सर्वाणि निजीविद्यालयानि पाठ्यपुस्तकानां समुच्चयम्, लेखनसामग्रीं, वसनानि च न्यूनमूल्ये क्रेतुं शक्यते। मेलापके अस्मिन् पुस्तकेषु लेखनसामग्र्यां च ८१ विक्रयविपण्यो भविष्यन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA