ग्वालियरे विशालपुस्तकमेलापकस्य अद्य विधानसभायाः अध्यक्षः तोमरः करिष्यति शुभारंभम्
ग्वालियरः, 22 मार्चमासः (हि.स.)।विद्यालयबालकेभ्यः उचितमूल्ये पुस्तकाश्च, वसनानि, लेखनसामग्रीं च उपलब्धुं मुख्यामन्त्री डॉ. मोहनयादवस्य मङ्गलाभिप्रायानुसारं मेला परिसरस्थे दस्तकारिहाटबाजारे (शिल्पबाजारे) अद्य (शनिवासरे) मध्याह्ने द्विवादने सप्तदिवसीयः
ग्वालियर में 22 से 29 मार्च तक लगेगा पुस्तक मेला, कलेक्टर ने अधिकारियों के साथ देखीं तैयारियां


ग्वालियरः, 22 मार्चमासः (हि.स.)।विद्यालयबालकेभ्यः उचितमूल्ये पुस्तकाश्च, वसनानि, लेखनसामग्रीं च उपलब्धुं मुख्यामन्त्री डॉ. मोहनयादवस्य मङ्गलाभिप्रायानुसारं मेला परिसरस्थे दस्तकारिहाटबाजारे (शिल्पबाजारे) अद्य (शनिवासरे) मध्याह्ने द्विवादने सप्तदिवसीयः पुस्तकः मेला आरभ्यते। जिल्लाप्रशासनस्य प्रयासेन आयोज्यमानस्य अस्य पुस्तकमेले औपचारिकः शुभारम्भः सायंकाले 5.30 वादने विधानसभा-अध्यक्षः नरेन्द्रसिंहतोमरः करिष्यति।अस्मिन् अवसरे उद्यानिकी तथा खाद्यसंस्करणमन्त्री नारायणसिंहकुशवाहः, सांसदः भारतसिंहकुशवाहः च अन्ये च वरिष्ठजनप्रतिनिधयः उपस्थिताः भविष्यन्ति।जिल्लायुक्तः रुचिकाचौहानः उक्तवती यत् पुस्तकविक्रेतारः (ग्वालियर-डिवीजनचिल्ड्रेनबुकसेलर-एसोसिएशन) पुस्तकमेलेन पुस्तकाश्च, वसनानि, लेखनसामग्री च क्रयकर्तुः समस्तप्रकारस्य शैथिल्येन सह अपि अतिरिक्तछूट् दातुं निश्चितवन्तः।व्यापारिणः उक्तवन्तः यत् पुस्तकमेलेन छात्रेभ्यः अभिभावकेभ्यश्च समस्तप्रकारस्य छूट्सहित पुस्तकेषु ५% शैथिल्यं, लेखनसामग्र्यां १०%शैथिल्यं, गणवेशसामग्र्यां च ५% अतिरिक्तछूट् दास्यते। शिल्पापणपरिसरे २९ मार्चपर्यन्तं आयोज्यमानस्य अस्य पुस्तकमेले ग्वालियरजिलस्य सर्वाणि निजीविद्यालयानि पाठ्यपुस्तकानां समुच्चयम्, लेखनसामग्रीं, वसनानि च न्यूनमूल्ये क्रेतुं शक्यते। मेलापके अस्मिन् पुस्तकेषु लेखनसामग्र्यां च ८१ विक्रयविपण्यो भविष्यन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA