असमस्य सर्वोच्च नागरिक सम्मान प्राप्तकर्तृभ्यः निश्शुल्कम् आवाससौविध्यम्
गुवाहाटी, 22 मार्चमासः (हि.स.)।असमस्य सरकार राज्यस्य सर्वोच्चनागरिकपुरस्कारान् – असमबैभव, असमसौरभ, असमगौरव – प्राप्तानां जनानां विषये विशेषसुविधां दातुं घोषणां कृतवती। इदानीम् एते पुरस्कारविजेतारः असमभवने, असमगृहे, सर्किटगृहे अधिकतम् 15 दिनपर्यन्तं न
असमस्य सर्वोच्च नागरिक सम्मान प्राप्तकर्तृभ्यः निश्शुल्कम् आवाससौविध्यम्


गुवाहाटी, 22 मार्चमासः (हि.स.)।असमस्य सरकार राज्यस्य सर्वोच्चनागरिकपुरस्कारान् – असमबैभव, असमसौरभ, असमगौरव – प्राप्तानां जनानां विषये विशेषसुविधां दातुं घोषणां कृतवती। इदानीम् एते पुरस्कारविजेतारः असमभवने, असमगृहे, सर्किटगृहे अधिकतम् 15 दिनपर्यन्तं निःशुल्कं निवासनसुविधां प्राप्स्यन्ति, यावत् पूर्वमेव तेषां सूचनां ददति। सर्वकारिस्रोतसाम् अनुसारं, एषा योजना गणमान्यव्यक्तिषु सम्मानं व्यक्तुं तथा राज्यसरकारया दत्तं प्रतिष्ठां मूर्तरूपेण स्थापनं कर्तुं प्रयासः अस्ति। एषा नूतना सुविधा लब्धुं पुरस्कारविजेतारः स्वस्य यात्रायाः पूर्वसूचनां सम्बन्धिताः अधिकारिणः दातव्यम्, यतः निवासनस्य उपलब्धता सुनिश्चितुं शक्यते।

राज्यसरकारस्य एषा घोषणा व्यापकरीत्या प्रशस्यते, यतः एषा योजना असमस्य प्रतिष्ठितव्यक्तिषु न केवल राज्यस्य अन्तः, अपितु अन्यस्थलेषु अपि यात्राकाले सुविधा दास्यति। मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा नेतृत्वे सरकारस्य एषः निर्णयः राज्यस्य प्रतिभाशालीजनान् तथा समाजे उत्कृष्टं योगदानं ददत्सु व्यक्तिषु प्रोत्साहनं दातुं कृतः अन्यः महत्वपूर्णः कदमः इति गण्यते। उल्लेखनीयं यत् असमबैभव, असमसौरभ, असमगौरव इत्येते पुरस्काराः राज्यसरकारया विभिन्नक्षेत्रेषु उल्लेखनीयं योगदानं कुर्वत्सु व्यक्तिषु प्रदान्यन्ते। एतेन पुरस्कारेण सम्मानिताः व्यक्तयः असमस्य सांस्कृतिक, सामाजिक, शैक्षिक, आर्थिकप्रगत्याः विषये महत्वपूर्णं भूमिं वहन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA