Enter your Email Address to subscribe to our newsletters
जयपुरम्, 24 मार्चमासः (हि.स.)।ब्रह्मपुरी-माउट-मार्गे स्थिते श्री-नहर-गणेश-मन्दिर-प्राङ्गणे विप्र-महासङ्घ-सेवा-समित्या जयपुर-राजस्थानस्य तत्वावधाने रविवासरे साधारण-सभा आयोजिता। अस्मिन् सभावसरे राजस्थान-प्रदेशाध्यक्षः मेघासिंधु-शर्मा-महाभागः, जयपुर-जिला-अध्यक्षः पण्डित-मानव-शर्मा-महाभागः, युवाचार्य-मन्दिर-श्री-नहर-गणेश-जी-महाभागः च विप्र-बन्धूनाम् उत्थानाय समग्र-रूपेण विचार-विमर्शं चक्रुः। अस्य सभायाः प्रमुखः उद्देशः आसीत्— विप्र-बन्धूनां आरक्षण-सम्बन्धिनी चर्चा। समितेः वेब-साइट् तथा पृष्ठे अधिकाधिक-विप्र-बन्धूनां सम्यक् सम्बन्धनम्।
यज्ञोपवीत-संस्कार-सम्बद्धं ग्रीष्म-कालीन-वैदिक-शिबिरम् आयोजनम्। विप्र-बालक-बालिकाभ्यः ज्योतिष-कर्मकाण्ड-सम्बन्धिनी निःशुल्क-शिक्षा तथा संस्कृत-भाषायाः ज्ञानं प्रदानम्। आर्थिक-दृष्ट्या दुर्बल-प्रतिभावान् छात्र-छात्राभ्यः संस्थायाः स्तरात् सहयोग-प्रदानम्। पूजारिभ्यः तथा अपेक्षित-मन्दिरेभ्यः सरकारी-स्तरात् मूलभूत-सहाय्यं दातुम् प्रयासः। जयपुर-नगरस्य प्रत्येके वार्दे सनातन-संस्कृतेः प्रचार-प्रसारं कर्तुं श्री-हनुमान-चालिसा तथा सुन्दरकाण्ड-पाठस्य आयोजनम्। सभायाः अन्ते प्रदेशाध्यक्षः तथा जयपुर-जिला-अध्यक्षः उपस्थितानां विप्र-बन्धूनां स्वागतं कृत्वा आभारं प्रकटितवन्तौ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA