Enter your Email Address to subscribe to our newsletters
कानपुरम्, 24 मार्चमासः (हि.स.)।भाजपा-दले तृतीया-दृष्टिः सर्वेषां कार्यकर्तॄणां कर्मसु दृष्टिं स्थापयति। यः कार्यं करोति, सः क्षणमात्रेण सामान्य-कार्यकर्तुः विशेष-कार्यकर्ता भवितुं शक्नोति। कस्यापि भूमिगत-कार्यकर्तुः सम्मानस्य हानि न भविष्यति। अहं अभावे कार्यं कर्तुं शक्नोमि, किन्तु प्रभावे कार्यं न करिष्यामि।दले कार्याणां कृते यदि धनस्य आवश्यकता भविष्यति, तर्हि वयं सर्वे कार्यकर्तारः परस्पर-सहयोगेन धनं संगृह्य दलस्य कार्यं करिष्यामः। किन्तु कस्मात् अपि पूंजीपतितः एकं रूप्यकं अपि ग्रहीतुं पापं भविष्यति।एतानि वचनानि सोमवासरे भाजपा-उत्तर-जिलस्य नवनिर्वाचित-जिलाध्यक्षः अनिल-दिक्षित-महाभागेन उक्तानि। गतं १७ मार्च दिने भाजपा-उत्तर-जिलस्य नेतृत्वं सक्रिय-कार्यकर्तृणां अनिल-दिक्षित-महाभागाय समर्पितं। किन्तु जिलाध्यक्षपदं प्राप्तस्य द्वितीयदिने एव तस्य चरणे भङ्गः अभवत्, यस्मात् तस्य शल्यचिकित्सा अपि कृता। अद्यापि सः नगरे एका निज-अस्पताले संस्थापितः अस्ति।प्रदेश-सरकारस्य अष्ट-वर्षीय-कार्यकालस्य पूर्त्याः उपलक्ष्ये उच्चनेतृत्वेन दल-संबद्ध-कार्यकर्तृणां कृते दलस्य उपलब्धीं जनमानसे प्रापयितुं महान् उत्तरदायित्वं दत्तम्। तेन कारणेन जिलाध्यक्षः अनिल-दिक्षित-महाभागः कार्यकर्तृणां चिकित्सालये आहूय बैठकं कृत्वा आवश्यक-दिशानिर्देशान् प्रदत्तवान्।सः कार्यकर्तॄणाम् आभारं व्यक्त्वा उक्तवान् – अस्मिन् दुःखकाले, यदा अहं आहतः अस्मि, युष्माकं अपारः स्नेहः च सहकारः च मम मनोबलं द्विगुणं कृतवान्।जिल्ला-मीडिया-प्रभारी अनुराग-शर्मा-महाभागः अवदत् यत् योगी-सरकारस्य अष्ट-वर्षीय-उपलब्धि-उत्सव-अभियानस्य संयोजकः अवधेश-सोनकरः, सहसंयोजकः अनुपम-मिश्रः नियुक्तः। मङ्गलवासरे अस्मिन विषयस्य संदर्भे कानपुर-प्रभारी-मन्त्री योगेन्द्र-उपाध्याय-महाभागः सर्वैः जनप्रतिनिधिभिः सह पत्रकार-वार्तां करिष्यति।अस्मै अभियानाय जिल्लायाः पदाधिकारीणां भिन्न-भिन्न-दायित्वानि विभक्तानि।
हिन्दुस्थान समाचार / ANSHU GUPTA