Enter your Email Address to subscribe to our newsletters
धमतरी, 24 मार्चमासः (हि.स.)।जिले सर्वे कृषि-भूमिधारक-किसानानां आधारसंख्यायाः सदृशं यूनिक-परिचयसंख्या-दानेन कृते कृषकाणां एग्रीस्टैक-पटले पञ्जीकरणं क्रियते। कृषकाणां यूनिक-परिचयसंख्या-प्राप्तेः कारणात् कृषि-कर्मणि चाल्यमानाः शासकीय-योजनाः लब्धुं सुलभं भविष्यति। कृषक-पञ्जीकरणाय ३१ मार्च अन्तिम-तिथि निश्चितः। केन्द्र-सरकारस्य एग्री-टैक-परियोजनान्तर्गतं कृषकाणां एषः पोर्टले पञ्जीकरणं अनिवार्यं। विना-पञ्जीकरणं भविष्ये कृषकाणां शासकीय-योजनानां लाभः न लभ्यते। एग्रीस्टैक- पटले पञ्जीकरणं कर्तुं कृषकाः स्वस्य समीपस्थं प्राथमिक-सहकारी-समितिं वा जिले कस्यचित् च्वाइस-सेंटरं लोक-सेवा-केन्द्रं वा सम्प्राप्य पञ्जीकरणं कर्तुं शक्नुवन्ति। धमतरी-जिले अद्यावत् ८८,१०६ कृषकाः एग्रीस्टैक-पोर्टले पञ्जीकृताः, तेषां यूनिक-किसान-संख्या फार्मर-आईडी इत्यपि प्रदत्ता।
हिन्दुस्थान समाचार / ANSHU GUPTA