Enter your Email Address to subscribe to our newsletters
लखनऊ, 24 मार्चमासः (हि.स.)।लखनऊ-नगरस्य सिंधु-भवने उत्तर-प्रदेश-सिन्धी-अकादम्या द्वारा हुतात्म-हेमू-कालानी-महाभागस्य जन्म-दिनस्य उपलक्ष्ये सिंध-सपूतः क्रान्तिकारी-हेमू-कालानी इति विषये संगोष्ठी आयोजिता। अस्मिन् कार्यक्रमे भगवान-झूलेलाल-महाभागस्य प्रतिमायां अभिषेक-कुमार-‘अखिल’, नानकचन्द-लखमानी, राजाराम-भागवानी, प्रकाश-गोधवानी, दुनीचन्द इत्यादयः माल्यार्पणं कृत्वा शुभारम्भं कृतवन्तः। प्रथमो वक्ता लविका-महाभागा हेमू-कालानी-महाभागस्य गुणान् वर्णयामास, तथा तस्य अङ्ग्लदेशीय-न्यायाधीशेन सह न्यायालये जातां बहसां जीवन्त-रूपेण प्रस्तुतवती। अकादमी-निदेशकः अभिषेक-कुमार-अखिल-महाभागः अवदत् यत् हेमू-इव युवानां जीवन-चरितस्य ज्ञानं सर्वेषां देशवासिनां सम्यक् ज्ञातव्यं, यतोहि ते सर्वे तस्मात् प्रेरणां लब्धुं शक्नुवन्ति। हेमू-इव वीराः सर्वेषां राष्ट्राणां आवश्यकाः। अद्य वयं राष्ट्रस्य विकासे एकत्र मिलित्वा कार्यं कर्तव्यम्। अस्यां संगोष्ठी-कार्यक्रमे डॉ. हीरानन्दः, हरीश-अडवानी-महाभागः, दीपक-लालवानी-महाभागः, संतराम-चंदवानी, पटेल-दास, गीता, रवि-यादव इत्यादयः प्रमुख-रूपेण उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA