Enter your Email Address to subscribe to our newsletters
जयपुरम्, 24 मार्चमासः (हि.स.)। राजस्थान-प्रदेश-क्षेत्र-संघचालकः डॉ० रमेश-अग्रवाल-महाभागः उक्तवान् यत् –
संघस्य लक्ष्यं 'सर्वस्पर्शी-सर्वव्यापी' भवितुम्, यः समाजस्य राष्ट्रस्य च सर्वान् अंशान् स्पृशति। संघः अद्य देशस्य सुदूर-प्रदेशेषु आदिवासी-क्षेत्रेषु च कार्यं करोति। उदाहरणत: ओडिशा-प्रदेशस्य कोरापुट्-बोलनगीर-जनजातीय-प्रदेशेषु १०३१ शाखाः सञ्चालिताः, यत्रैव तेषां समुदायानां कार्यकर्तारः कार्यं कुर्वन्ति।
सोमवासरे डॉ० अग्रवाल-महाभागः भारती-भवने पत्रकारैः सह चर्चां कृतवान्। सः बेंगलुरु-प्रदेशे चन्नेनहल्ली-जनसेवा-विद्या-केंद्रे सम्पन्नाय राष्ट्रीय-स्वयंसेवक-संघस्य अखिल-भारतीय-प्रतिनिधि-सभायाः विषये विस्तृतं विवरणं दत्तवान्।
अस्यां सभायां देशस्य १४८२ कार्यकर्तारः सम्मिलिताः। तत्र बाङ्ग्लादेशे अल्पसंख्यकानां प्रति जातेषु अत्याचारेषु सम्बन्धिनः प्रस्तावः पारितः।
संघस्य कार्य-प्रसारः एवं समाज-परिवर्तनम्
राजस्थान-क्षेत्र-संघचालकः डॉ० रमेश-अग्रवाल-महाभागः उक्तवान् यत् प्रतिनिधि-सभायाम् संघटनात्मक-कार्याणां विश्लेषणं, विकासः, प्रभावः, समाज-परिवर्तनं च चर्चितम्।
संघेन गत-१०० वर्षेषु कार्यस्य विस्तारं सुदृढीकरणं च साधितम्।
वर्तमानस्य गणना –
५१,५७० स्थलेषु प्रतिदिनं ८३,१२९ शाखाः सञ्चालिताः, यः गतवर्षस्य तुलनायाः १०,००० अधिकाः।
साप्ताहिक-मिलनं ४४३० संख्यया वर्धितं ३२,१४७ प्राप्तम्।
सम्पूर्णं देशे शाखानां मिलनानां च योगः १,१५,२७६ अस्ति।
राजस्थान-प्रदेशे कार्यस्य गणना –
२०२३-२४ तमे वर्षे – ६१०२ स्थलेषु ९५५६ शाखाः, ३९०३ मिलनानि।
२०२४-२५ तमे वर्षे – ६८३९ स्थलेषु १०,७५७ शाखाः, ५३११ मिलनानि।
महाकुम्भे संघस्य योगदानम्-
प्रतिनिधि-सभायां ‘सक्षम’द्वारा आयोजित महाकुम्भे 'नेत्र-कुम्भ' तथा ‘एक-थाली-एक-थैला-अभियानस्य’ सराहना कृता।
लोकमाता अहिल्यादेवी-होल्कर-महाभागायाः ३००वीं-जयंती उपलक्ष्ये सम्पूर्ण-देशे आयोजित-कार्यक्रमेषु चर्चितम्।
सभा-अन्तिम-दिने संघ-शताब्दी-उपलक्ष्ये संकल्पः स्वीकृतः।
संघ-शताब्दी-समारोहः (२०२५-२६)
संघस्य शताब्दी-वर्षस्य प्रारम्भः विजयादशमी-२०२५ तमे वर्षे भविष्यति।
स्वयंसेवकाः गणवेशे स्थित्वा मण्डल-खंड/नगर-स्तरे कार्यक्रमान् आयोजयिष्यन्ति।
प्रतिवर्षम् इव सरसंघचालकः स्वयंसेवकान् सम्बोधयिष्यति।
गृह-गृहं यावत् संपर्क-अभियानम् (नवम्बर २०२५ – जनवरी २०२६)
नवम्बर-२०२५ तः जनवरी-२०२६ पर्यन्तं त्रि-सप्ताहिक-गृह-संपर्क-अभियानम् योजनायाः अन्तर्गतं हर-ग्रामः, हर-बस्ती, घर-घर इत्यस्य विषयस्य प्रचारः करिष्यते।
संघ-साहित्यं वितरिष्यते।
स्थानीय-इकाइभिः कार्यक्रमाः आयोजिष्यन्ते।
हिन्दू-सम्मेलनानि सम्पूर्ण-देशे आयोजिष्यन्ते, यत्र एकता-सद्भावस्य संदेशः दास्यते।
खण्ड/नगर-स्तरे सामाजिक-सद्भाव-बैठकाः आयोजिताः भविष्यन्ति।
युवानां कृते विशेष-कार्यक्रमः
१५-३० वर्ष-आयु-समूहाय राष्ट्र-निर्माणं, सेवा-गतिविधयः, पंच-परिवर्तनं च केन्द्रीकृतं कार्यक्रमाः आयोजिष्यन्ते।
जिल्ला-स्तरे प्रमुख-नागरिक-परिषदाः आयोजिष्यन्ते।
राष्ट्रिय-विषयेषु सत्य-विमर्शः स्थापितः करिष्यते, मिथ्या-विमर्शं च निवारयिष्यते।
डॉ० रमेश-अग्रवाल-महाभागः महाकुम्भस्य दृष्टान्तं दत्वा उक्तवान् यत् –
महाकुम्भे सर्वे क्षेत्रेभ्यः जनाः संगत्य एकत्र समागताः। एवं सामाजिक-संगठनस्य आदर्शः जीवनस्य यथार्थे स्थापितः भवेत्।
हिन्दुस्थान समाचार / ANSHU GUPTA