Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 25 मार्चमासः (हि.स.)।जम्मू-कश्मीर-पुलिसेन बारामुला-जिलस्य गुलमर्ग-स्की-रिसॉर्टे वायुसेनायाः पूर्व-अधिकाऱिणः नष्टं गच्छतं पुटकं पुनः प्राप्तं कृतम्।
पुलिसदलेन उक्तं यत्, पञ्जाब-राज्यस्य मोहाली-निवासी भारतीय-वायुसेनायाः ग्रुप-कैप्टन अजीतसिंहः (सेवानिवृत्तः) स्वपरिवारस्य सह गुलमर्ग-भ्रमणं कृतवान्, किन्तु सोमवासरे तस्य पुटकं नष्टं जातम्, यस्मिन् ₹ 37,000 धनराशिः तथा अन्ये दस्तावेजाः आसन्।
यदा परिवारस्य सदस्याः एषं हानिं अवगच्छन्, तदा ते गुलमर्ग-पुलिस-स्थानके शीघ्रं संपर्कं कृतवन्तः। ततः बारामुला-पुलिसेन तत्क्षणं कार्यं कृत्वा तीव्रं अन्वेषण-अभियानं आरब्धम्। समर्पित-प्रयासैः सह नष्टं पुटकं शीघ्रमेव प्राप्तं जातं।
सुरक्षितरूपेण तत् पुटकं ग्रुप-कैप्टन तस्य परिवाराय च प्रत्यर्पितं कृतम्। परिवारेन पुलिस-अधिकारिणां त्वरितं दक्षं च प्रत्युत्तरं दृष्ट्वा कृतज्ञता व्यक्ता।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA