Enter your Email Address to subscribe to our newsletters
वाराणसी, 25 मार्चमासः (हि.स.)।उत्तरप्रदेशराज्ये मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे सेवा, सुशासनं, सुरक्षा च इत्येषां अष्टवर्षीयं सफलतायाः अवसरं चिन्तयन् मङ्गलवासरे काश्यां विशेषः आयोजनः सम्पन्नः। नमामि गङ्गे इत्यस्य आयोजनस्य अन्तर्गतं महर्षि वेदविज्ञानविद्यापीठस्य वेदपाठी बटुकैः सह सिन्धिघाटे मातुः गङ्गायाः भव्यार्चना कृता। अस्मिन् अवसरे उत्तरप्रदेशे विकासः, विरासत्, विश्वासश्च इत्येषां परम्परायाः संवर्धनाय योगिसरकाराय श्रीकाशीविश्वनाथस्य आशीर्वादः प्रार्थितः। नमामि गङ्गे काशीक्षेत्रसंयोजकः राजेशशुक्लस्य नेतृत्वे वेदपाठीबटुकाः प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्री योगी आदित्यनाथ च इत्येषां प्रतिमाभिः सह श्रीविश्वनाथमातृगङ्गायाः च पूजनं कृतवन्तः। सर्वं विश्वं उर्जया पूरयितुं समर्थस्य भगवानः सूर्यनारायणस्यापि आरती कृतवा प्रदेशसरकाराय सफलतायै प्रार्थना कृता। तत्र सह पर्यावरणसंरक्षणाय अपि आह्वानं कृतम्। राजेशशुक्लः अवदत् यत् योगिसरकारस्य नेतृत्वे उत्तरप्रदेशः राष्ट्रस्य अग्रे गण्येषु राज्येषु स्थानं प्राप्तवान्। सरकारस्य प्रयासैः 5.94 कोटिः जनाः दरिद्रतायाः दंशात् मुक्ताः जाताः, राज्यं दरिद्रमुक्तं कर्तुं तीव्रं कार्यं च चलति। भारतीयजनतापक्षसर्वकारः बीमारुराज्यश्रेण्याः परित्यागं कृत्वा ईज ऑफ डूइंग बिजनेस इत्यस्य गणनायां द्वितीयं स्थानं प्राप्नोत्। अस्य प्रत्यक्षं प्रभावं औद्योगिकविकासे दृष्टवान्, यस्मात् 45 लाखकोटिः रूप्यकाणां निवेशः जातः, 1.60 कोटिः जनानां रोजगारसुविधाः उत्पन्नाश्च।
सः अवदत् यत् एक जिला, एक उत्पाद इत्यस्य योजनया लघुऔद्योगिकसमर्थनस्य च माध्यमेन स्थानिकउद्योगानां नूतना प्रतिष्ठा जाता। परिणामस्वरूपः राज्यस्य निर्याते ऐतिहासिकवृद्धिः दृष्टा।
सर्वकारराजस्य अन्तं कृत्वा न्यायधर्मं स्थापयति। दृढप्रबन्धनस्य परिणामेन अद्य राज्ये महिलाः व्यापारी च आत्मरक्षणं अनुभवन्ति।
तथा पूर्वाञ्चले बुन्देलखण्डे च निर्मिताः पूर्वाञ्चल-एक्सप्रेसवे, बुन्देलखण्ड-एक्सप्रेसवे, गङ्गा-एक्सप्रेसवे इत्यादयः आधारभूतसंरचनायाः सुदृढतायै निर्मिताः। पूर्वाञ्चल-बुन्देलखण्ड-एक्सप्रेसवे इत्यत्र षट्सु औद्योगिकवीथीषु निर्माणं सम्पद्यते, यस्य प्रभावेन राज्यस्य अर्थव्यवस्था नवीनं स्वरूपं प्राप्नोति।
---------------
हिन्दुस्थान समाचार