Enter your Email Address to subscribe to our newsletters
नवदेहली, 26 मार्चमासः (हि.स.)। विश्वविजेता अर्जेन्टिनादेशः प्रत्यक्षतया फीफाविश्वकप 2026 कृते योग्यतां प्राप्तवान् अस्ति।मङ्गलवासरे (बुधवासरे प्रातःकाले भारतीयसमये) बोलिविया-उरुग्वे-देशयोः मध्ये बराबरी-क्रीडायाः अनन्तरं अर्जेन्टिना-देशः प्रतियोगितायाः टिकटं प्राप्तवान् अधुना लियोनेल् स्कालोनी इत्यस्य दलं अग्रिमे योग्यता-क्रीडायां ब्राजील्-देशस्य सामना करिष्यति । एषः मेलः मंगलवासरे ब्यूनस् आयर्स्-नगरस्य एस्टाडियो-स्मारक-स्थले भविष्यति । अस्य मेलस्य पूर्वमपि अर्जेन्टिना-देशः विश्वकप-क्रीडायां स्वस्य स्थानं पुष्टिं कृतवान् ।
यदि उरुग्वे-देशः अस्मिन् मेलने पराजितः स्यात् तर्हि अर्जेन्टिना-देशः ब्राजील्-विरुद्धं न्यूनातिन्यूनम् एकम् अंकम् आवश्यकं स्यात् । परन्तु बोलिविया-उरुग्वे-देशयोः सह गोलरहितं सममूल्यं कृत्वा अर्जेन्टिना-देशस्य कृते कार्याणि सुलभानि अभवन् । अर्जेन्टिनादेशः पूर्वस्मिन् योग्यता-क्रीडायां उरुग्वे-देशस्य उपरि 1-0 इति अङकेन विजयं प्राप्य न्यूनातिन्यूनं अन्तर-सङ्घ-प्लेअफ्-क्रीडां कर्तुं स्थितिं प्राप्तवान् आसीत् । तस्मिन् एव काले अस्य सममूल्यस्य अनन्तरं बोलिवियादेशः 14 मेलनेषु 14 अंकैः सह क्वालिफाइंग्-तालिकायां सप्तमस्थाने अस्ति । 13 मेलनेषु 28 अंकं संगृहीतं अर्जेन्टिनादेशः अधुना शीर्ष-6 मध्ये स्वस्थानं सुरक्षितं कृत्वा विश्वकप-क्रीडायां प्रत्यक्षं प्रवेशं प्राप्तवान् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA