मुख्यमन्त्रिणः अद्य मुरैनाजनपदस्य प्रवासः
ग्वालियरतः, 26 मार्चमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः अद्य मुरैनायाः प्रवासे भविष्यति। सः स्वर्गीया मोहनप्यारीदेवीमाहेश्वर्याः स्मृतौ रोटरीजनपद: राजकृष्णवेतनसंस्थाश्च च आयोजिते विशाल-स्वास्थ्य-शिविरे भागं ग्रहीष्यति। अस्मिन शिविरे प्रसिद्धवैद्
सीएम मोहन यादव (फोइल फोटो)


ग्वालियरतः, 26 मार्चमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः अद्य मुरैनायाः प्रवासे भविष्यति। सः स्वर्गीया मोहनप्यारीदेवीमाहेश्वर्याः स्मृतौ रोटरीजनपद: राजकृष्णवेतनसंस्थाश्च च आयोजिते विशाल-स्वास्थ्य-शिविरे भागं ग्रहीष्यति। अस्मिन शिविरे प्रसिद्धवैद्याः उपस्थिताः भविष्यन्ति।

निश्चितानुसारं कार्यक्रमे मुख्यमन्त्री डॉ. यादवः प्रातः १०.३५ वादने राजकीय-विमानेन भोपालतः प्रस्थित्य राजमाताविजयाराजेसिन्धियायाः विमानतलं ग्वालियरम् आगमिष्यति। ततः क्षणमात्रं स्थित्वा सः प्रातः १०.४० वादने वायुयानं द्वारा मुरैनायाः दिशं गमिष्यति। तत्र कार्यक्रमेषु सम्मिलित्वा सः मध्याह्ने १.४५ वादने ग्वालियरम् आगमिष्यति तथा १.५० वादने विमानद्वारा भोपालं प्रतिगमिष्यति।

स्वर्गीया मोहनप्यारीदेवीमाहेश्वर्याः स्मृत्यर्थं २६ मार्चतः ०२ अप्रैलपर्यन्तम् एस.ए.एफ. पदसञ्चलं - भूमिक्षेत्रे मुरैनायाम् विशाल-स्वास्थ्य-परीक्षण-शिविरस्य आयोजनं क्रियते। अस्य शिविरस्य मुख्यं लक्ष्यं निर्धनजनानां चिकित्सासेवां प्रदातुम् अस्ति। अस्मिन शिविरे भिण्ड्, मुरैना, श्योपुर, शिवपुरी, ग्वालियर, दतिया, गुना, अशोकनगर इत्येतेषु जनपदेषु निवसन्तः जनाः चिकित्सां प्राप्नुयुः। अस्य स्वास्थ्य-परीक्षण-शिविरस्य उद्घाटनं मुख्यमन्त्री डॉ. मोहनयादवस्य उपस्थितौ भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA