मार्चमासस्य 28दिनाङ्के डीवाईएफआई इयस्य उत्तरकन्याभियानम्
सिलीगुड़ी, 26 मार्चमासः (हि. स.)।डीवाईएफआई संघटनं अष्टाविंशति-मार्च-मासस्य दिनं बेकार-विरोधी-दिवसः इति रूपेण आचरिष्यति तथा उत्तरकन्या-अभियानस्य आह्वानं कृतम्। डीवाईएफआई संघटनस्य राज्य-सचिवा मीनाक्षी-मुखर्जी बुधवासरे अनिल-विश्वास-भवने पत्रकार-समारोहस्
उत्तरकन्या अभियान का आह्वान करतीं हुई मीनाक्षी मुखर्जी


सिलीगुड़ी, 26 मार्चमासः (हि. स.)।डीवाईएफआई संघटनं अष्टाविंशति-मार्च-मासस्य दिनं बेकार-विरोधी-दिवसः इति रूपेण आचरिष्यति तथा उत्तरकन्या-अभियानस्य आह्वानं कृतम्। डीवाईएफआई संघटनस्य राज्य-सचिवा मीनाक्षी-मुखर्जी बुधवासरे अनिल-विश्वास-भवने पत्रकार-समारोहस्य माध्यमेन एतस्य सूचनां प्रदत्तवती।सा अवदत् यत् सरकारः निर्वृत्तिक-युवानां जीविका-संबंधिन्याः समस्यायाः उत्तरं दातुं पराङ्मुखी भवति। प्रदेशस्य बेरोजगार-युवानां मनसि कतिपयानि प्रश्नानि सन्ति, यस्य समाधानाय अष्टाविंशति-मार्चे बेकार-विरोधी-दिवसः रूपेण उत्तरकन्या-अभियानं सम्पाद्यते।अस्मिन् अभियाने केवलं बेरोजगार-युवा एव न, अपितु जीविकां कुर्वाणाः, व्यवसाय-सम्बद्धाः च लोकाः अपि सम्मिलिष्यन्ते। मीनाक्षी-मुखर्जी-महोदया रेत-पाषाण-अवैध-उत्खननं सह विविध-विषये सरकारं प्रति प्रखरं प्रहारं कृतवती।

हिन्दुस्थान समाचार / ANSHU GUPTA