Enter your Email Address to subscribe to our newsletters
बलरामपुरम् - 26 मार्चमासः(हि.स.) बलरामपुरस्य ग्रामे बोदीटोले प्राप्ता वृद्धाया: मृतदेहमुद्दिश्य सामरीपाठ-अधिक्षकः गूढां निष्कर्षं प्राप्तवती। अधिक्षकः हत्याया: आरोपितं गृहीत्वा गतमंगलवासरे कारागारं प्रेषितवती।
सामरीपाठ-अधिक्षकः बुधवासरे विज्ञप्तिं प्रदाय उक्तवती यत् प्रार्थी जंगली-नगेशिया (60 वर्षीयः) बोदीटोला-ग्रामे, थाना सामरीपाठनिवासी, 14 मार्चमासे अधिक्षककेन्द्रे लिखितं परिवादं समर्पितवान्। सः अधिक्षकम् अवदत् यत् होलीपर्वणि हड़ियाम् (स्थानीयं सुराम्) गृहीत्वा अहं, मम भार्या पाको-नगेशिया, पुत्रः पवन-नगेशिया, पुत्रवधू ललिता-नगेशिया च ग्रामे भरहू-नगेशियायाः गृहे भोजनपानार्थम् अगच्छाम। सायंकाले 8:30 घटीभागे गृहमागच्छन्तः, भार्या ततः स्थातुं निश्चितवती। वयं गृहमागत्य सुप्ताः। प्रातः 4 घटीभागे ग्रामनिवासी संतोष-नगेशिया सूचना दत्तवान् यत् पाको-नगेशिया मार्गे पतिता अस्ति। तदैव वयं तत्र गत्वा दृष्टवन्तः यत् सा मार्गे पतिता। तस्या: कर्णनासाभ्यां रक्तप्रवाहः अभवत्। नाडी परीक्ष्य ज्ञातं यत् सा मृतवती।
प्रार्थिनः आरोपस्य अपराधं पञ्जीकृत्य शवस्य परीक्षणं कृतम्। शवपरीक्षणे पाको-नगेशियाया: मरणं शिर-वक्ष-क्षतेन तथा श्वासरोधेन अभवत् इति ज्ञातम्। ततः अधिक्षकः साक्षिणां वचनेषु अधिष्ठाय अंबिका-नगेशिया संदेहेन अधिक्षककेन्द्रे आनीतवती। कठोरतया प्रश्नपर्यवेदनया सः अपराधं स्वीकृतवान्। सः अवदत् यत् मृतका उन्यत्तायां सती सदा मां अपशब्दैः अपमन्त्रा:। घटनादिने अपि सा मां नशायां सती अपशब्दप्रदानं कृतवती। अतः कोपेन मम हृदये क्रोधः उत्पन्नः, अहं तस्या: शिरः-वक्षस्थलेषु प्रहारं कृतवान्। सा तेन आहतवती, मार्गे पतिता च। ततः सा मृतवती। ततः अधिक्षकः अपराधं पञ्जीकृत्य आरोपितं अंबिका-नगेशिया न्यायालये समर्पितवती। न्यायालयेन तं न्यायिकं पुनर्निर्देशनं प्रेषितम्।
हिन्दुस्थान समाचार / ANSHU GUPTA