Enter your Email Address to subscribe to our newsletters
नवदेहली, 26 मार्चमासः (हि.स.) अद्य वैश्विकविपण्यात् सकारात्मकाः सङ्केताः प्राप्ताः। पूर्वस्मिन् सत्रे अमेरिकादेशस्य विपणयः अधिकं व्यापारं कुर्वन्तः आसन्। अद्य डाउ-जाॅन्स-फ्यूचर्स अपि अधिकेन व्यापारेण दृश्यन्ते। पूर्वस्मिन् सत्रे यूरोप्-विपणिषु अपि व्यापारः अधिकः आसीत्। तथैव अद्य एशिया-विपणिषु सामान्यतया दृढस्थितिः अस्ति।
अन्तिमे सत्रे अमेरिकादेशस्य विपणिः उत्साहपूर्णः आसीत्, येन वाॅल स्ट्रीट सूचकाङ्काः प्रबलतया समाप्यन्त। एसएंडपी 500 इंडेक्स 0.16 प्रतिशतं वृद्धिं प्राप्य 5,776.65 अङ्कं प्राप्नोत्। तथैव, नैस्डेक 0.46 प्रतिशतं वृद्धिं प्राप्य 18,271.86 पर्यन्तं अभवत्। डाउ जाॅन्स फ्यूचर्स अपि 0.12 प्रतिशतं वृद्धिं प्राप्य 42,636.64 पर्यन्तं व्यापारं कुर्वन् आसीत्।
पूर्वस्मिन् सत्रे यूरोप-विपणिषु अपि व्यापारः अधिकः आसीत्। एफ़टीएसई सूचकाङ्कः 0.30 प्रतिशतं वृद्धिं प्राप्य 8,663.80 इति अङ्कं प्राप्नोत्। तथैव CAC सूचकाङ्कः 1.06 प्रतिशतं वृद्धिं प्राप्य 8,108.59 पर्यन्तं अभवत्। डीएएक्स सूचकाङ्कः 257.13 अङ्कैः अथवा 1.11 प्रतिशतं वृद्धिं प्राप्य 23,109.79 अङ्कैः समाप्तः अभवत्।
अद्यत्वे एशियायाः विपण्येषु सामान्यतया वृषभप्रवृत्तिः अस्ति । एशियायाः 9 विपण्येषु 8 सूचकाङ्काः हरितवर्णे दृढतया व्यापारं कुर्वन्ति, यदा तु केवलम् एकः सूचकाङ्कः न्यूनतायाः सह रक्तवर्णे अस्ति । एशियायाः विपण्येषु एकमात्रः ताइवान-भारित-सूचकाङ्कः सम्प्रति 0.10 प्रतिशतं दुर्बलतायाः सह 22,251.32 बिन्दुषु व्यापारं कुर्वन् अस्ति ।
अपरपक्षे, गिफ्ट निफ़्टी 0.11 प्रतिशतं अधिकतया 23,705 मध्ये व्यापारं कुर्वन् आसीत्। स्ट्रेट्स टाइम्स सूचकाङ्कः 0.32 प्रतिशतं वृद्धिं प्राप्य 3,967.18 पर्यन्तं अभवत्। अद्य जकार्ता-कम्पोजिट-सूचकाङ्कः महतीं उद्गमम् अकरोत्। सूचकाङ्कः 219.27 अङ्कैः अथवा 3.52 प्रतिशतं वृद्धिं प्राप्य 6,454.89 अङ्कं प्राप्नोत्।
कोस्पी सूचकाङ्कः 0.87 प्रतिशतं वृद्धिं प्राप्य 2,638.69 मध्ये आसीत्। निक्केई सूचकाङ्कः 254.79 अङ्कैः अथवा 0.67 प्रतिशतं वृद्धिं प्राप्य 38,035.33 अङ्कैः, सेट कंपोजिट सूचकाङ्कः 0.60 प्रतिशतं वृद्धिं प्राप्य 1,192.08 अङ्कैः, हैंङ्ग सैङ्ग सूचकाङ्कः 0.22 प्रतिशतं वृद्धिं प्राप्य 23,394.94 अङ्कैः, शाङ्घाई कंपोजिट सूचकाङ्कः 0.18 प्रतिशतं वृद्धिं प्राप्य 3,375.97 अंकैः सह व्यापारं कुर्वन् अस्ति ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA