Enter your Email Address to subscribe to our newsletters
अलवर, २७ मार्चमासः (हिन्दू समाचार)
भाजपा नेता तथा अलवर ग्रामीण क्षेत्रस्य पूर्वविधायकः जयराम जाटवः तस्य पुत्रश्च प्राणघातक-धमकीम् अप्राप्तवन्तौ। पूर्वविधायकस्य पत्नी पुत्रश्च राजेन्द्रकुमारः बुधवासरे भर्तृहरिधाम-दर्शनार्थ गतवन्तौ। तत्रतः प्रत्यागम्य मार्गे कस्यचन अज्ञातपुरुषस्य कृतेन व्हाट्सएप्प्-ध्वनिसंवादेन तस्य पुत्रस्य राजेन्द्रकुमारस्य दूरभाषे प्राणहानिसंबद्धा धमकी प्रदत्ता। पश्चात् पूर्वविधायकः जाटवः जिलापुलिसअधिक्षकं सम्पृच्छ्य घटनायाः विवरणं दत्तवान्। पूर्वविधायकस्य पुत्रेण सदर-थाने तस्य पितरं च प्राणघातक-धमकीं दत्त इति अभियोगः दत्तः।
सदर-थानाध्यक्षः अरुणपूनियाः उक्तवान् यत् पूर्वविधायकः जयरामजाटवः तस्य पुत्रस्य च प्राणघातक-धमकी-संबंधिनी शिकायत् दत्तवान्। पुलिस विभागः आरोपिणं ज्ञातुं प्रयासं करोति।
शालीमार-अलवरनिवासी पूर्वविधायकः जयरामजाटवः उक्तवान् यत् सः गुरुवासरे केन्द्रमन्त्री अलवरसांसदभूपेन्द्रयादवस्य पितुः पगड़ी-रस्मसमारोहं भागं कर्तुं हरियाणायाः जमालपुरं गतवान्। तस्मिन् काले कश्चन अज्ञातपुरुषः पुत्रस्य राजेन्द्रस्य दूरभाषे व्हाट्सएप्प्-ध्वनिसंवादेन पितरं पुत्रं च प्राणहानिं करिष्यामि इति धमकीम् अदत्त। उक्त आरोपिणा व्हाट्सएप्प्-ध्वनिसंवादे पञ्चदश-दिनेषु पितरं पुत्रं च विनाशयिष्यामि इति उक्तम्।
पूर्वविधायकः जिलापुलिसअधिक्षकं संजीव-नैनं सम्पृच्छ्य घटनायाः जानकारी दत्तवान्। पुलिसअधिक्षकः पूर्वविधायकं संबंधितपुलिस-थाने गत्वा अभियोगं दातुं आग्रहं कृतवान्। ततः पूर्वविधायकस्य पुत्रेण राजेन्द्रेण सदर-थाने प्राणघातक-धमकीं दत्तमुद्देशेन शिकायत् लेखिता। पुलिस विभागेन प्रकरणं दर्जीकृत्य जांचारम्भः कृतः। अन्यत् च मुख्यमन्त्री, पुलिस-महानिदेशक, पुलिस-महानिरीक्षक, पुलिस-अधिक्षक इत्यादिभ्यः ई-मेल् द्वारा शिकायत् प्रेषिता।
हिन्दुस्थान समाचार / ANSHU GUPTA