मुकेशः अंबानी देशस्य सर्वाधिकं धनिकः व्यक्ति, गौतमः अडाणी द्वितीयस्थाने अस्ति, रोशनी नाडर च विश्वस्य पञ्चम्या सर्वाधिकं धनिक्या स्त्रिया अस्ति।
नवदिल्ली, 27 मार्चमासः (हि.स.)। रिलायन्स् इंडस्ट्रीज् लिमिटेड् (RIL) इत्यस्य अध्यक्षः मुकेशः अंबानी देशस्य सर्वाधिकं धनिकः व्यक्ति इति पदं पुनः प्राप्तवान्। किन्तु सः विश्वस्य शीर्ष-दश धनिकानां सूचीतः बहिर्गतः अस्ति। द्वितीयस्थाने अडाणी समूहस्य अध्यक
मुकेश अंबानी और रोशनी नादर का फाइल फोटो


नवदिल्ली, 27 मार्चमासः (हि.स.)। रिलायन्स् इंडस्ट्रीज् लिमिटेड् (RIL) इत्यस्य अध्यक्षः मुकेशः अंबानी देशस्य सर्वाधिकं धनिकः व्यक्ति इति पदं पुनः प्राप्तवान्। किन्तु सः विश्वस्य शीर्ष-दश धनिकानां सूचीतः बहिर्गतः अस्ति। द्वितीयस्थाने अडाणी समूहस्य अध्यक्षः गौतमः अडाणी अस्ति, यः भारतस्य सर्वाधिकं सम्पत्तिसंचायकः भवति। तस्य सम्पत्तौ एकलक्ष-कोटि-रूप्यकाणां (₹1 लाख करोड़) वा 13 प्रतिशतवृद्धिः जाता। तृतीयस्थाने एचसीएल संस्था-सम्बद्धा रोशनी नाडर अस्ति, या भारतस्य शीर्ष-दश धनिकानां सूचीमध्ये स्थितिं प्राप्तवती।

हुरुन् ग्लोबल् रिच् 2025 सूचिः एषा नवीनसूचिः प्रदर्शयति यत् मुकेशः अंबानी विश्वस्य शीर्ष-दश धनिकानां सूचीतः बहिर्गतः अस्ति। एतस्य कारणं तस्य सम्पत्तौ गतवर्षे एकलक्ष-कोटि-रूप्यकाणां ह्रासः। सम्प्रति तस्य कुल-सम्पत्ति 8.6 लक्ष-कोटि-रूप्यकाणि (₹8.6 लाख करोड़) अस्ति। गौतमस्य अडाणी सम्पत्तौ 13 प्रतिशतवृद्धिः जाता, या 8.4 लक्ष-कोटि-रूप्यकाणि (₹8.4 लाख करोड़) इत्यस्ति। रोशनी नाडर तृतीयस्थाने स्थितिः, या 3.5 लक्ष-कोटि-रूप्यकाणां (₹3.5 लाख करोड़) सम्पत्त्या सह अस्ति।

विश्वस्य सर्वाधिकं धनिकः – एलन मस्कः

हुरुन् ग्लोबल् रिच् 2025 सूचीनुसारं टेस्ला संस्थायाः CEO एलन मस्कः अद्यापि प्रथमस्थाने स्थितः अस्ति। तस्य सम्पत्तौ 82 प्रतिशतवृद्धिः जाता, या 420 अब्ज़-डोलर् (420 अरब डॉलर) अस्ति। द्वितीयस्थाने अमेज़न् संस्थायाः स्थापकः जेफ बेजोसः 266 अब्ज़-डोलर् (266 अरब डॉलर) सम्पत्त्या सह स्थितः। तृतीयस्थाने मेटा संस्थायाः मार्क जुकरबर्गः 242 अब्ज़-डोलर् (242 अरब डॉलर) सम्पत्त्या सह अस्ति।

विश्वस्य पञ्चम्या सर्वाधिकं धनिक्या स्त्रिया – रोशनी नाडर

हुरुन् ग्लोबल् रिच् सूच्यानुसारं एचसीएल संस्थायाः रोशनी नाडर 3.5 लक्ष-कोटि-रूप्यकाणां (₹3.5 लाख करोड़) सम्पत्त्या सह विश्वस्य पञ्चम्या सर्वाधिकं धनिक्या स्त्रिया जाता। सा विश्वस्य शीर्ष-दश धनिकानां स्त्रियः मध्ये स्थानं प्राप्तवती प्रथमभारतीयस्त्री च जाता। तस्य पिता शिव नाडरः एचसीएल संस्थायाः 47 प्रतिशत-भागं तस्य हस्ते दत्तवान्।

भारतस्य 284 अरबपतिनां सम्पत्तिः देशस्य GDP-स्य त्रयङ्शं भागं

हुरुन् ग्लोबल् रिच् सूच्यानुसारं भारतस्य 284 अरबपतिनां सम्पत्तिः देशस्य सकल-घरेलु-उत्पादस्य (GDP) एक-तृतीयांशभागं अस्ति। अडाणी समूहस्य अध्यक्षः गौतमः अडाणी विश्वस्य सर्वाधिकं सम्पत्तिवृद्धिं प्राप्तवान्। तस्य सम्पत्ति एकलक्ष-कोटि-रूप्यकाणां (₹1 लाख करोड़) वृद्ध्या सह 8.4 लक्ष-कोटि-रूप्यकाणि (₹8.4 लाख करोड़) जाता।

हिन्दुस्थान समाचार / ANSHU GUPTA