राजस्थाने मार्चमासे एव उष्णता तीव्रं जातम्, तापमानं ४१ अंशान् अतिक्रान्तम्।
जयपुर, २७ मार्चमासः (हि.स.) राजस्थानराज्यस्य सीमावर्ती क्षेत्रेषु सक्रियः पश्चिमीय-विक्षोभः बीकानेर-जोधपुर-प्रदेशयोः अधिकतम-तापमानं द्वौ डिग्री सेल्सियस्-पर्यन्तं न्यूनं कृतवान्। निरन्तरं प्रवर्तमानस्य मौसम-परिवर्तनस्य परिणामतः बुधवासरे धौलपुर-प्रदेश
मौसम विभाग


जयपुर, २७ मार्चमासः (हि.स.) राजस्थानराज्यस्य सीमावर्ती क्षेत्रेषु सक्रियः पश्चिमीय-विक्षोभः बीकानेर-जोधपुर-प्रदेशयोः अधिकतम-तापमानं द्वौ डिग्री सेल्सियस्-पर्यन्तं न्यूनं कृतवान्। निरन्तरं प्रवर्तमानस्य मौसम-परिवर्तनस्य परिणामतः बुधवासरे धौलपुर-प्रदेशे अधिकतम-तापमानं ४१.८ डिग्री सेल्सियस्-पर्यन्तं प्राप्तम्।

मौसम-वैज्ञानिकानां मतानुसारं गुरुवासरे प्रदेशे सक्रियस्य पश्चिमीय-विक्षोभस्य प्रभावात् सीमावर्ती-जनपदेषु पुनः तीव्रा आन्धिः सह मेघानां गमनागमनं भविष्यति। एतेन तापमाने चतुर्दिग्-सेल्सियस्-पर्यन्तं ह्रासः सम्भवति। ततः २८ मार्च-दिनाङ्के उत्तर-गत्याः वातेन प्रदेशस्य तापमाने लघु-ह्रासः भविष्यति।

जयपुर-मौसम-केंद्रस्य अनुसारं, प्रदेशे सक्रियस्य नवीन-पश्चिमीय-विक्षोभस्य प्रभावात् आगामि ४८ घंटानां पर्यन्तं मौसम-परिवर्तनस्य प्रवाहः प्रवर्तिष्यते। एतेन जोधपुर-बीकानेर-प्रदेशयोः वेगेन वातः वहिष्यति, मेघानां गमनागमनं च भविष्यति। किन्तु, अस्मिन्काले वृष्टेः सम्भावना अल्पा अस्ति। ततः २७-२८ मार्च-दिनाङ्कयोः उत्तर-गत्याः वातेन न्यूनतम-तापमाने चतुर्दिग्-सेल्सियस्-पर्यन्तं ह्रासः सम्भाव्यते। ततः पुनः प्रदेशे मौसमः शुष्कः भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA