एसएसपी जम्मू नगरे फुटबॉल-वॉलीबॉल-स्पर्धायाः आरम्भं कृतवान्।
जम्मू, २७ मार्चमासः (हि.स.)। सिटी नॉर्थ जम्मू पुलिस युवानां मध्ये क्रीडासंस्कृतिं प्रवर्द्धयितुं फुटबॉल-वॉलीबॉल-स्पर्धायाः आरम्भं कृतवती। एषः कार्यक्रमः एस्ट्रो टर्फ मिनी स्टेडियम परेड जम्मू तथा शासकीय श्री रणबीर मॉडल हायर सेकेंडरी विद्यालये, परेड जम
एसएसपी जममू फुटवाल मैच शुर करवाते हुए आर मैच के अनय द्शय््ू्


जम्मू, २७ मार्चमासः (हि.स.)। सिटी नॉर्थ जम्मू पुलिस युवानां मध्ये क्रीडासंस्कृतिं प्रवर्द्धयितुं फुटबॉल-वॉलीबॉल-स्पर्धायाः आरम्भं कृतवती। एषः कार्यक्रमः एस्ट्रो टर्फ मिनी स्टेडियम परेड जम्मू तथा शासकीय श्री रणबीर मॉडल हायर सेकेंडरी विद्यालये, परेड जम्मू इत्यत्र आयोजितः। अस्य उद्देश्यः सिविक एक्शन कार्यक्रमस्य अन्तर्गतं युवानां क्रीड़ात्मकक्रियासु समावेशनम् अस्ति।

अस्य कार्यक्रमस्य आरम्भः गुरुवासरे एसएसपी जम्मू जोगिंदर सिंह तथा पुलिस अधीक्षक सिटी नॉर्थ विवेक शेखर इत्येताभ्यां कृतः। तत्र एसपीडीओ सिटी नॉर्थ, जम्मू विक्रम भाऊ स्वस्य दलसहितः उपस्थितः आसीत्, यस्मिन् एसएचओ पुलिस स्टेशन बस स्टैंड, एसएचओ पुलिस स्टेशन पक्का डांगा, एसएचओ पुलिस स्टेशन सिटी, एसएचओ पुलिस स्टेशन पीरमिठा च विविधपुलिसचौक्याः अधिकारीणः सम्मिलिताः आसन्।

अस्मिन टूर्नामेंटे फुटबॉल-क्रीडायां पञ्च दलानि, वॉलीबॉल-स्पर्धायां चतुः दलानि भागं गृहीतवन्तः, यस्मिन स्थानीया दर्शकाः उत्साहेन सम्मिलिताः आसन्। उद्घाटनसमारोहे प्रमुख-माध्यमप्रतिनिधयः सम्मानिताः स्थानीया गणमान्यव्यक्तयश्च सम्मिलिताः।

एसएसपी जम्मू जोगिंदर सिंह क्रीडायाः माध्यमेन युवानां सम्बद्धतां प्रोत्साहयित्वा, तान् नशीली द्रव्यसेवनात् सामाजिकदोषेभ्यश्च पराङ्मुखान् कर्तुं जम्मू-कश्मीर पुलिसस्य संकल्पं विशदीकृतवान्। एषः कार्यक्रमः विशेषतः युवानां मध्ये समादृतः अभवत्।

जम्मू सिटी पुलिस युवानां प्रतिभायाः प्रदर्शने, आत्मविश्वासवृद्धौ, उद्देश्यबोधे च साहाय्यं दातुम् एकं मंचं प्रदानं करोति। एषः सक्रियदृष्टिकोणः दीर्घकालिकं लाभं दास्यति, यस्मात् युवानः नकारात्मकप्रभावेभ्यः विमुक्ताः भविष्यन्ति, तथा च सामञ्जस्ययुक्तं समाजं प्रवर्द्धयिष्यति।

पूर्वं अपि सिटी नॉर्थ पुलिस वर्षे २०२४-२५ मध्ये सिविक एक्शन कार्यक्रमस्य (CAP) अन्तर्गतं नशा मुक्त भारत वादविवादप्रतियोगिता अन्याश्च क्रीडास्पर्धाः आयोजितवती।

हिन्दुस्थान समाचार / ANSHU GUPTA