उपमुख्यमन्त्रिणं धमयितुं प्रयतमानाः त्रयः दुष्टाचारिणः जयपुरकारागृहात् गृहीताः।
स्थानम् अन्विष्य पुलिस् प्राप्ता।
जयपुर सेंट्रल जेल से उपमुख्यमंत्री डॉ. प्रेमचंद बैरवा को मिली जान से मारने की धमकी


जयपुर, २७ मार्चमासः (हि.स.)। उपमुख्यमन्त्रिणं डॉ. प्रेमचन्द्रं बैरवा इत्यस्मै मारणस्य धमनीं दत्त्वानां त्रयः दुष्टाः जयपुरकेंद्रीयकारागृहात् गृहीताः। धमनीं प्राप्त्यनन्तरं लालकोठीस्थानके पुलिस् अन्वेषणं आरब्धवती। दूरवाणेः स्थानं अन्विष्य तस्य स्थानं केंद्रीयकारागृहे इति ज्ञातम्। ततः पुलिस् दलं कारागृहं प्रेषितम्। पुलिस् दलं बुधवासरे रात्रौ पर्यन्तं कारागृहस्य अनुसन्धानं कृतवती। गुरुवासरे प्रातः पुनः अनुसन्धानं आरब्धम्। एतस्मिन्काले पुलिस् त्रयः अपराधिनः गृहीत्वा तेषां निकटात् मोबाइलं प्राप्तवती। एतेनैव मोबाइलद्वारा पुलिस् नियन्त्रणकेन्द्रे दूरवाणीं कृत्वा उपमुख्यमन्त्रिणं मारणस्य धमनीं दत्ता।

पुलिस् आयुक्तः बीजू जॉर्ज जोसेफः उक्तवान् यत् बुधवासरे सायं पुलिस् नियन्त्रणकेन्द्रे एका दूरवाणी प्राप्ता। फोनकर्त्ता उपमुख्यमन्त्रिणं मारणस्य धमनीं दत्तवान्। ततः फोनस्य स्थानं परीक्षणं कृत्वा जयपुरकेंद्रीयकारागृहं ज्ञातम्। ततः पुलिस् दलं कारागृहं प्रेषितम्। अद्य त्रयः युवकाः गृहीताः।

कारागृहस्य अन्तः स्थितानां सहकारेण मोबाइलाः प्रविशन्ति

पुलिस् महानिदेशकः यू आर साहू उक्तवान् यत् कारागृहस्य अन्तः मोबाइलानां प्रवेशनं च तेषां प्राप्तिः च सततप्रक्रियायाः अंशः। कारागृहस्य अन्तः मोबाइलाः प्रविशन्ति, तेषां शोधः क्रियते। बहुशः केषाञ्चन प्रकरणेषु अपराधिनः गृहीताः। कारागृहस्य अन्तः मोबाइलप्राप्तेः मुख्यं कारणं तत्रस्थितानां व्यक्तीनां सहकार्यं अस्ति। अतः एव कारागृहस्य अन्तः मोबाइलाः प्रविशन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA