Enter your Email Address to subscribe to our newsletters
लखनऊ, २८ मार्चमासः (हि.स.)।
माह-ए-रमजानस्य अन्तिमः जुमा, यः अलविदा-प्रार्थना इति कथ्यते, तं दृष्ट्वा उत्तरप्रदेशे उच्चस्तरीयः सतर्कता विद्यमानः अस्ति। संवेदनशील-अतिसंवेदनशीलजनपदेषु अतिरिक्तं पुलिसबलं नियुक्तं जातम्। पुलिसमहानिदेशकः प्रशान्तकुमारः पूर्वमेव समस्तजनपदाधिकारिणः अलविदा-जुमा-नमाजः तथा ईद्-नमाजः विषयकं सुरक्षा-व्यवस्थां दृढतया स्थापितुं निर्दिष्टवान्। आदेशानुसारं सर्वेषु जनपदेषु पुलिस गच्छत् भ्रमणं करोति।
पुलिसमुख्यालये नियुक्तः अधिकारी कश्चन अवदत् यत् रमजानस्य अन्तिम-अलविदा-प्रार्थनां दृष्ट्वा शुक्रवासरे विशेष-सतर्कता पालनं क्रियते। संवेदनशील-अतिसंवेदनशील-जनपदेषु यथा सम्भल्, मुजफ्फरनगर्, सहारनपुर्, रामपुरम् इत्यादिषु स्थलेषु अतिरिक्तः पुलिसबलः नियुक्तः।
सर्वेभ्यः जनानां विनति कृता यत् मार्गेषु नमाजः न क्रियताम्, आपसी-भ्रातृत्वं संरक्ष्यताम्। पुलिसगणः गश्तं कुर्वन्ति, सोशलमीडियायाः निग्रहः अपि कर्यते। पुलिसप्रशासनं पूर्णरूपेण सतर्कभावे स्थितम्। मिश्रितजनसंख्यायुक्तेषु स्थलेषु ड्रोन-कैमरा-सीसीटीवी द्वारा निरीक्षणं क्रियते।
पुलिसेन सह मस्जिद-इन्तजामिया-समितेः पदाधिकारी अपि स्वजनपदेषु मस्जिदेषु एव नमाजः सम्पादनीयः इति अपीलं कृतवन्तः। सर्वे अपवादानां प्रति ध्यानं न ददातु इति अपि निवेदितम्।
हिन्दुस्थान समाचार / ANSHU GUPTA