Enter your Email Address to subscribe to our newsletters
अररियायां सफाईकर्मिणः हड़तालं गतवन्तः, प्रदर्शनं कृतवन्तः
अररिया, २८ मार्च (हि.स.)। अररिया-नगरपरिषदस्य अस्थायी-मार्जनकर्मकराः स्वमांगानां पूर्त्यर्थं शुक्रवासरात् हड़तालं गतवन्तः। ईद-पर्वात् पूर्वं एव तेषां हड़तालस्य कारणात् नगरस्य स्वच्छता-व्यवस्था संकटग्रस्ताभवत्।
स्वमांगानाम् समर्थनाय अस्थायी-सफाईकर्मिणः शुक्रवासरे नगरपरिषद-कार्यालय-परिसरे प्रदर्शनं कृतवन्तः तथा प्रशासनस्य विरुद्धं नारेबाजी अपि अकुर्वन्। अररिया-नगरपरिषद्-मार्जनकर्मकरी-सङ्घस्य बैनरतले शतशः सफाईकर्मिणः एकत्रित्वा प्रदर्शनं कृतवन्तः।
आउटसोर्सिंग-प्रणालीस्य विरोधः
मार्जनकर्मिणः नगरस्य स्वच्छता-व्यवस्थायै तथा गृह-द्वारात् अपशिष्ट-संग्रहाय नवीन-ठेकादारी-प्रणाली (आउटसोर्सिंग) इत्यस्य विरोधं कुर्वन्ति। ते ठेकादारी-प्रणालीं स्थगयितुं नगरपरिषदस्य आग्रहं कुर्वन्ति।
नगरपरिषदस्य मुस्लिम-पार्षदः एतेषां हड़तालं एवं प्रदर्शनं ईद-पर्वात् पूर्वं भवति इति गम्भीर-सङ्कल्पना मान्यते।
मार्जनकर्मिणां मुख्याः समस्याः
प्रदर्शने भागगृहीतानां पवन मल्लिक, सूरज कुमार, गीता देवी, मुनिया देवी इत्यादयः कथयन्ति यत् ते विंशतिवर्षात् अधिकं कालं नगरपरिषद् मध्ये मानदेयेन कार्यं कुर्वन्ति। तेषां संख्याः २७५ इत्यधिकाः अस्ति, किन्तु नगरपरिषद् प्रशासनः तेषां स्थानं विस्मृत्य आउटसोर्सिंग-प्रणालीं दबलेन स्थापितुं इच्छति।
पटना-उच्चन्यायालयस्य आदेशे उक्तं यत् यत्र पर्याप्त-मानवबलं अस्ति, तत्र ठेकादारी-प्रणालीं स्थगयितव्यम्। तथापि नगरपरिषद् एतत् आदेशं अनुसरति न।
आर्थिक-समीक्षा
मार्जनकर्मिणः वदन्ति यत् २७५ कर्मिणां मासिक-मानदेयाय नगरपरिषद् २८ लक्षं रुप्यकाणि व्ययेत्, किन्तु ठेकादारी-प्रणालीद्वारा कार्यं कृत्वा ५५ लक्षं रुप्यकाणि व्ययः भविष्यति।
श्रम-संसाधन-विभागेन निर्धारितः न्यूनतमं मजदूरी ४१२ रुप्यकाणि अस्ति, किन्तु सफाईकर्मिणः केवलं ३७३ रुप्यकाणि प्राप्नुवन्ति।
प्रशासनं परि विनयः
एते कर्मिणः कार्यपालक-पदाधिकारी, मुख्य-पार्षद, उप-मुख्य-पार्षद इत्यादिषु समक्षं अपीलं कृतवन्तः, किन्तु तेषां मागाः न स्वीक्रियन्ते। अतः ते हड़तालं गन्तुं बाध्याः अभवन्।
हिन्दुस्थान समाचार / ANSHU GUPTA