Enter your Email Address to subscribe to our newsletters
अयोध्या, 28 मार्चमासः (हि.स.)। राज्यपाल श्रीमती आनन्दिबेन पटेलेन जनपदस्य आंगनबाडीकेन्द्रेषु ३ तः ६ वर्षयावत् आयुषः बालकानां कृते २५० पूर्वविद्यालयीयवस्तु वितरितं, ३३८ आंगनबाडी केन्द्रेषु गैससंयोजनं वितरणं तथा च पाककर्तृणां समानसंख्यायां पात्राणां गुच्छः वितरणं तथा नवनियुक्तानां १४४ आंगनबाडीकर्मचारिणां नियुक्तिपत्राणां वितरणं कृतम्। डॉ. राममनोहर लोहिया अवध विश्वविद्यालये शुक्रवासरे समारोहस्य आयोजनं कृतम्। राज्यपालः अवदत् यत् संत रमेश भाई ओझा एकः साधुः अस्ति यः वर्षाणां यावत् शिक्षाक्षेत्रेण सह सम्बद्धः अस्ति तथा च बालिकानां शिक्षणार्थम् अधिकतमं प्रयत्नः कुर्वन् अस्ति। अटलः अपि स्वकथानां माध्यमेन आवासीयशिक्षायाः प्रचारं कृत्वा जनान् कन्यानां शिक्षाविषये जागरूकं करोति। पूज्यः साधुः स्वकथानां माध्यमेन अधिकतया सामान्यजनं शिक्षा, स्वास्थ्यं, महिलानां सुरक्षा इत्यादिविषयेषु जागरूकं करोति।
सः अवदत् यत् अद्यतनकार्यक्रमे आंगनबादीबालैः प्रस्तुतः आकर्षकः सुन्दरः कार्यक्रमः तथा अवधविश्वविद्यालयस्य छात्रा सृजनिका मिश्रा द्वारा विकसितस्य भारतस्य अवधारणायाः प्रशंसा कृत्वा छात्रा अभिषेकश्रीवास्तवेन आयरनमैन सरदारपटेलस्य विषये राष्ट्रियैकतायाः विषये कृतस्य प्रस्तुतिः च एतादृशानां बालकानां सज्जीकरणं अतीव कठिनं भवति इति उक्तवान् यत् राज्यस्य सर्वेषु शैक्षणिकसंस्थासु छात्राः एतादृशेन प्रकारेण सज्जाः भवेयुः यत् तेषां सह ज्ञानं, सामाजिकं शिष्टाचारं, प्रस्तुतिः इत्यादयः अपि विकसिताः भवेयुः। तदा एव अस्माकं प्रधानमन्त्रिणः मुख्यमन्त्री च विकसितभारतस्य स्वप्नः साकारः भविष्यति। सः अवदत् यत् सर्वेषां जनानां भेदभावस्य दृष्टिकोणात् उपरि उत्थाय स्वपुत्रपुत्र्याः विकासः करणीयः भविष्यति। यतः यदा युवानां पीढी विकसिता भविष्यति, शिक्षिता, संस्कृता भविष्यति, अस्माकं परम्पराः सम्यक् ज्ञास्यति तदा तस्य पृष्ठतः किं लक्ष्यम् अस्ति। सः अवदत् यत् समाजस्य निर्माणेन एव राष्ट्रस्य निर्माणं भविष्यति, विकसितभारतस्य स्वप्नः च साकारः भविष्यति।
जिलादण्डाधिकारिणः मुख्यविकासपदाधिकारिणः च प्रशंसन् राज्यपालः अवदत् यत् अयोध्यामण्डलस्य आंगनबाडीकेन्द्रेषु कायाकल्पं कृत्वा उत्तमसुविधाप्रदानाय ये प्रयत्नाः कृताः, तेनैव प्रयत्नाः राज्यस्य सर्वेषु जनपदेषु सम्पूर्णराज्यस्य आंगनबाडीकेन्द्रेषु सुधारं करिष्यन्ते। एतेन सह अयोध्यायाः आङ्गनवाडीकेन्द्रेषु बालकानां कृते रेलस्थानकं, विपणी, आरक्षकस्थानम् इत्यादिषु विविधक्षेत्रेषु भ्रमणकार्यक्रमस्य आयोजनं क्रियते तथा च आंगनबाडीकेन्द्रेषु नियुक्तानाम् आंगनबाडीकार्यकर्तृणां परीक्षाप्रशिक्षणेन सह तेषां स्वास्थ्यविषयेषु अपि कार्यं क्रियते, तदपि प्रशंसनीयम्। सः अवदत् यत् राज्यसर्वकारस्य ०८ वर्षस्य समाप्तेः अनन्तरं राज्यस्य जनपदेषु त्रिदिवसीयस्य समारोहस्य आयोजनं कृतम्, यस्मिन् अहं विभिन्नेषु जनपदेषु भागं गृहीतवान् तथा च दृष्टं यत् राज्यसर्वकारेण निर्धनानाम् आर्थिकदृष्ट्या दुर्बलानाञ्च विकासाय चालितानां योजनानां सङ्गमेन महिलानां सशक्तिकरणानाम् आत्मनिर्भरानाञ्च प्रयासाः अपि क्रियन्ते तथा च विकसितभारतस्य स्वप्नः साकारः भवति। भारतस्य ग्राम्यक्षेत्रेषु लघुबालानां, गर्भिणीनां च परिचर्यायाः मञ्चः आंगनबाडी इति सः अवदत्। एतत् मञ्चं लघुबालानां पोषणं, स्वास्थ्यं, क्रीडा आधारितशिक्षणार्थं च कार्यं करोति । भारतस्य जनस्वास्थ्यशिक्षासेवायाम् आङ्गनवाडी महत्त्वपूर्णः भागः अस्ति । तेषां स्वास्थ्यं, शिक्षां, शारीरिकविकासं च सह समावेशीविकासस्य आधारेण।
संत रमेश भाई ओझा इत्यनेन कार्यक्रमं सम्बोधयन् उक्तं यत् समाजस्य विकासेन सह राष्ट्रस्य विकासः भवति, केवलं धार्मिकव्यवस्था, सामाजिकव्यवस्था, राज्यव्यवस्था च माध्यमेन समयः क्रमेण रक्षितः भवति। ऋषिवचनं पाठयन् सः नारी-बाल-धर्म-आदि-विषयेषु प्रकाशं क्षिप्य राष्ट्रस्य निर्माणं कर्तव्यं चेत् चरित्र-निर्माणस्य आवश्यकता अस्ति इति अवदत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA