Enter your Email Address to subscribe to our newsletters
जयपुरनगरम्, 28 मार्चमासः (हि. स.)। राज्यसभायाः सांसदः तथा भाजपादलस्य राज्य-अध्यक्षः मदनराठौडः अवदत् यत् केन्द्र सर्वकारस्य अल्पसङ्ख्यककार्यमन्त्रालयस्य प्रधानमन्त्रीविरासत संवर्धन योजनायाः अन्तर्गतम् अल्पसङ्ख्यक-समुदायानां कौशल-विकासस्य उद्यमशीलतायाः च माध्यमेन सशक्तीकरणार्थं कार्यं क्रियते इति। मन्त्रालयस्य अस्याः योजनायाः माध्यमेन पूर्वस्य जानन्तु, शिक्षन्तु अर्जनन्तु च नवलक्ष्यम्, नूतनप्रकाशम्, गुरुः, अस्माकं धरोहरः इत्यादीनां योजनानां एकीकरणं कृत्वा षट् अधिसूचितानाम् अल्पसङ्ख्यकानां समुदायानां विकासाय केन्द्रितम् अस्ति। कौशलेन प्रशिक्षणेन च, महिला नेतृत्वेन उद्यमशीलतया च, शिक्षा-घटकेन, मूलसौकर्याभिवृद्ध्या च अस्य समुदायस्य विकासः भवति। अल्पसङ्ख्यककार्यस्य राज्यमन्त्री किरेन रिजिजू इत्यनेन राज्यसभायाम् एकस्मिन् प्रश्नस्य लिखितेन प्रत्युत्तरे एतत् उक्तम्।
राज्यसभायाः सांसद मदन राठौड अवदत् यत् प्रधानमन्त्री-विकास-योजनायाः अन्तर्गतं हस्तशिल्प-निर्यातप्रवर्धनपरिषदः मन्त्रालयस्य ज्ञानसहभागिनी अस्ति इति। अस्य माध्यमेन प्रशिक्षितेभ्यः शिल्पिभ्यः साहाय्यं दीयते। एतत् विपणन-सम्पर्कं प्रदातुं, प्रशिक्षणार्थं प्रासङ्गिक-पाठ्यक्रम-माड्यूल्-विषयवस्तूनां विकासं कर्तुं, शिल्पकाराणां उत्पादानां कृते ब्राण्ड्-पोजिशनिङ्ग् तथा दृश्य-क्रयविक्रयणं प्रदातुं, जागरूकता-कार्यक्रमाणां सञ्चालनं कर्तुं, उत्पादक-समूह-संस्थानां निर्माणार्थं शिल्पि-जनान् सङ्गृहीतुं च साहाय्यं प्रददाति।
राज्यसभायाः सांसद मदन राठोड अवदत् यत् लोकसंवर्धनपर्वस्य आयोजनस्य माध्यमेन सम्पूर्णे देशे शिल्पिनः तेषां पारम्परिककलानां, शिल्पकलानां प्रदर्शनं विपणनं च कर्तुं मन्त्रालयः साहाय्यं करोति इति। एतेन ते राष्ट्रिय-अन्ताराष्ट्रिय-क्रेतृभिः सह सम्पर्कं स्थापयितुं, वर्तमान-विपणि-प्रवृत्तिं अवगन्तुं च समर्थाः भवन्ति। नूतनाः व्यापार-अवसरान् अन्वेष्टुं अपि एतत् साहाय्यं करोति। अल्पसङ्ख्यककार्यमन्त्रालयः, भारत-टेक्स-2025 इत्यस्मिन्, गृहसज्जाः, प्रदर्शन, वस्त्राणि, उपहाराणि, पीठोपकरणानि इत्यादिषु अनेकेषु शिल्पेषु स्वपरम्परागतशिल्पानां प्रदर्शनार्थं, देशविदेशस्य शिल्पिभ्यः साहाय्यं करोति। एतादृशाः कार्यक्रमाः शिल्पिनां च सहभागितायाः माध्यमेन विपणि-प्रवेशं वर्धयन्ति, आयं वर्धयन्ति, राष्ट्रिय-अन्ताराष्ट्रिय-क्रेतृभिः, विन्यासकैः च सह योजयित्वा आर्थिकवृद्धिं वर्धयन्ति इति अपि अपेक्ष्यते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA