Enter your Email Address to subscribe to our newsletters
देहरादून, २८ मार्चमासः (हि.स.)। चैंपियंस ट्रॉफी २०२५ इत्यस्य अर्धसंघर्षस्य (सेमीफाइनल) प्रतिस्पर्धाः शुक्रवासरे सम्पन्नाः, यस्मिन् सचिवालय-हरिकेन डेंजर च विजयीभूय अन्तिमस्पर्धायां प्रविष्टवन्तौ।
हरिकेनस्य विजयः - लायन्स् दलं ३९ रनाङ्कैः पराजितम्
प्रथमं अर्धसंघर्षे सचिवालय-हरिकेन सचिवालय-लायन्स् दलस्य सम्मुखं स्थितम्। हरिकेन-दलेन टॉस् जित्वा पूर्वं क्रीडनं कृत्वा २० ओवरेषु ५ विकेट् नष्टे १६५ रनाङ्कान् अर्जिताः। तत्र सुनीलः ३५, कपिलः २९, विनोदः २५ रनाङ्कान् कृत्वा उत्तमं योगदानं दत्तवन्तः। लायन्स्-दलस्य माधवः नौटियालः २ विकेट् अपाकरोत्।
उत्तरतः लायन्स्-दलस्य क्रीडागणना २० ओवरेषु ९ विकेट् नष्टे १२६ रनाङ्कान् पर्यन्तं स्थितवती, येन ३९ रनाङ्कैः पराजयः अभवत्। प्रमोदः कुमारः सर्वाधिकं ३७ रनाङ्कान् कृतवान्। हरिकेन-दलतः ओमीशः ४, आशीषः २, अनुजः चमोली १ विकेट् झटितवन्तः। उत्कृष्टप्रदर्शनस्य कारणात् ओमीशः कुमारः 'मैन् ऑफ् द मैच्' तथा प्रमोदः कुमारः 'फाइटर् ऑफ् द मैच्' इति सम्मानितौ।
डेंजर-दलस्य प्रभावी विजयः - सचिवालय-ए दलं ६ विकेट् नष्टे पराजितम्
द्वितीय अर्धसंघर्षे सचिवालय-ए डेंजर च दलयोः संघर्षः अभवत्। सचिवालय-ए दलः पूर्वं क्रीडित्वा सागरस्य ४२ रनाङ्कानां योगदानेन १५५ रनाङ्कान् अर्जितवान्। डेंजर-दलतः प्रमोदः जोशी उत्कृष्टगोलंदाजीं कृत्वा ३ विकेट् प्राप्तवान्।
लक्ष्यस्य अन्वेषणाय डेंजर-दलः १८.३ ओवरेषु ४ विकेट् नष्टे विजयम् अवाप्तवान्। तस्मिन दलस्य चन्दनः ५३, अरविन्दः राणा ३९ रनाङ्कान् कृत्वा उत्कृष्टं क्रीडनं कृतवन्तौ। सचिवालय-ए दलतः हरीशः सैनी २ विकेट् अपाकरोत्। अस्मिन स्पर्धायां प्रमोदः जोशी 'मैन् ऑफ् द मैच्', सागरः कुमारः 'फाइटर् ऑफ् द मैच्' इत्यस्य पुरस्कारं प्राप्तवन्तौ।
अन्तिमस्पर्धायां महामुकाबलः
अधुना चैंपियंस् ट्रॉफी २०२५ इत्यस्य समापनस्पर्धा (फाइनल्) रवीवासरे सचिवालय-हरिकेन डेंजर च दलयोः मध्ये भविष्यति, यत्र उभे अपि दलमेव विजयाय सम्पूर्णप्रयत्नं करिष्यतः।
हिन्दुस्थान समाचार / ANSHU GUPTA